SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मूल : परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले य हायई, समयं गोयम! मा पमायए ।। २३ ।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते। तद्माणबलं च हीयते, समयं गौतम! मा प्रमादीः ।। २३ ।। संस्कृत : मूल : परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले य हायई, समयं गोयम! मा पमायए ।। २४ ।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तज्जिहाबलं च हीयते, समयं गौतम! मा प्रमादीः ।। २४ ।। संस्कृत : मूल : परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले य हायई, समयं गोयम! मा पमायए ।। २५ ।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते ।। तत् स्पर्शबलं च हीयते, समयं गौतम! मा प्रमादीः ।। २५ ।। संस्कृत : मूल : परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सव्वबले य हायई, समयं गोयम! मा पमायए ।। २६ ।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् सर्वबलं च हीयते, समयं गौतम! मा प्रमादीः ।। २६ ।। संस्कृत : मूल : अरई गंडं विसूइया, आयंका विविहा फुसंति ते । विहडइ विद्धंसइ ते सरीरयं, समयं गोयम! मा पमायए ।। २७ ।। अरतिर्गण्डं विसूचिका, आतंका विविधाः स्पृशन्ति ते । विपतति विध्वस्यते ते शरीरकं, समयं गौतम! मा प्रमादीः ।। २७।। संस्कृत : मूल : वोच्छिंद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं । से सबसिणेहवज्जिए, समयं गोयम! मा पमायए ।। २८ ।। व्युच्छिन्धि स्नेहमात्मनः, कुमुदं शारदमिव पानीयम् । तत्सर्व-स्नेह-वर्जितः, समयं गौतम! मा प्रमादीः ।। २८ ।। संस्कृत : १६४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy