SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Li 国产香香 D मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : १३४ एड एयमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्बवी ।। १७ ।। एतमर्थं निशम्य हेतु कारणचोदितः । ततो नमिं राजर्षि, देवेन्द्र इदमब्रवीत् ।। १७ ।। पागारं कारइत्ता णं, गोपुरट्टालगाणि य । उस्सूलग सयग्घीओ, तओ गच्छसि खत्तिया ।। १८ ।। प्राकारं कारयित्वा, गोपुराट्टालकानि च । उप्सूलकाः शतघ्नीः, ततो गच्छ क्षत्रिय ! ।। १८ एयमट्ठ निसामित्ता, हेउकारणचो इओ । तओ नमी रायरिसी, देविन्दं इणमब्बवी ।। १६ ।। एतमर्थं निशम्य, हेतुकारणचोदितः। ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।। १६ ।। सद्धं नगरं किच्चा, तवसंवरमग्गलं । खन्तिं निउणपागारं तिगुत्तं दुप्पधंसयं ।। २० ।। श्रद्धां नगरं कृत्वा, तपः संवरमर्गलाम् । क्षान्तिं निपुणप्राकारं, त्रिगुप्तं दुष्प्रधर्षिकम् ।। २० ।। धणुं परक्कमं किच्चा, जीवं च ईरियं सया । धिरं च केयणं किच्चा, सच्चेण पलिमंथए ।। २१ ।। धनुः पराक्रमं कृत्वा, जीवां चेर्यां सदा । धृतिं च केतनं कृत्वा, सत्येन परिमथ्नीयात् ।। २१ । । तव नारायजुत्तेण, भित्तूणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चए ।। २२ ।। तपोनाराचयुक्तेन भित्त्वा कर्मकंचुकम् । मुनिर्विगतसंग्रामः, भवात्परिमुच्यते ।। २२ ।। उत्तराध्ययन सूत्र C
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy