SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ भोगामिसदोसविसन्ने, हियनिस्सेयसबद्धिवोच्चत्थे। बाले य मन्दिए मूढे, बज्झई मच्छिया व खेलम्मि ।।५।। भोगामिषदोषविषण्णः, हितनिःश्रेयसबद्धिविपर्यस्तः। बालश्च मन्दो मूढः, बध्यते मक्षिकेव श्लेष्मणि ।।५।। संस्कृत: मूल : दुष्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह सन्ति सुव्वया साहू, जे तरन्ति अतरं वणिया व ।। ६ ।। दुष्परित्यजा इमे कामाः, नो सुत्यजा अधीरपुरुषैः । अथ सन्ति सुव्रताः साधवः, ये तरन्त्यतरं वणिज इव ।। ६ ।। संस्कृत : मूल: समणा मुएगे वयमाणा, पाणवह मिया अयाणन्ता । मन्दा नरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ।।७।। श्रमणाः (स्मः) वयम् एके वदन्तः, प्राणवधं मृगा अजानन्तः । मन्दा नरकं गच्छन्ति, बालाः पापिकाभिदृष्टिभिः ।।७।। संस्कृत : मूल न हु पाणवहं अणुजाणे, मुच्चेज कयाइ सव्वदुक्खाणं । एवं आयरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पनत्तो ।।८।। न खलु प्राणवधमनुजानन्, मुच्येत कदाचित्सर्वदुःखैः। एवमाचार्येराख्यातं, यैरयं साधुधर्मः प्रज्ञप्तः ।। ८ ।। संस्कृत: मूल : पाणे य नाइवाएज्जा, से समिए त्ति वुच्चई ताई। तओ से पावयं कम्मं, निज्जाइ उदगं व थलाओ ।।६।। प्राणान् यो नातिपातयेत्, स समित इत्युच्यते त्रायी। ततोऽथ पापकं कर्म, निर्यातीत्युदकमिव स्थलात् ।। ६ ।। संस्कृत : ११८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy