________________
अह एलयं सत्तमं अज्झयणं
(अथौरभ्रीयं सप्तममध्ययनम्)
मूल :
जहाऽऽएसं समुद्दिस्स, कोइ पोसेज्ज एलयं ।
ओयणं जवसं देज्जा, पोसेज्जावि सयंगणे ।। १ ।। यथादेशं समुद्दिश्य, कोऽपि पोषयेदेलकम् । ओदनं यवसं दद्यात्, पोषयेदपि स्वकांगणे ।। १।।
संस्कृत :
मूल :
तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ।। २ ।। ततः स पुष्टः परिवृढः, जातमेदः महोदरः । प्रीणितो विपुले देहे, आदेशं परिकांक्षति ।।२।।
संस्कृत :
मूल :
जाव न एइ आएसे, ताव जीवइ से दुही। अह पत्तम्मि आएसे, सीसं छेत्तूण भुज्जई ।। ३ ।। यावन्नैत्यादेशः, तावज्जीवति स दुःखी। अथ प्राप्त आदेशे, शीर्षं छित्वा भुज्यते ।। ३ ।।
संस्कृत :
मूल :
जहा से खलु उरब्भे, आएसाए समीहिए। एवं बाले अहम्मिट्टे, ईहई नरयाउयं ।। ४ ।। यथा स खलूरभ्रः, आदेशाय समीहितः। एवं बालो ऽधर्मिष्ठः, ईहते नरकायुः ।। ४ ।।
संस्कृत
मूल :
हिंसे बाले मुसावाई, अद्धाणंमि विलोवए। अन्नदत्तहरे तेणे, माई कं नु हरे सढे ।। ५ ।। हिंस्रो बालो मृषावादी, अध्वनि विलोपकः ।। अन्यादत्तहरः स्तेनः, मायी कन्नु हरः शठः ।। ५ ।।
संस्कृत :
१००
उत्तराध्ययन सूत्र