SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मूल : न चित्ता तायए भासा, कुओ विज्जाणुसासणं । विसण्णा पावकम्मेहिं, बाला पंडियमाणिणो ।। ११ ।। न चित्रा त्रायते भाषा, कुतो विद्यानुशासनम् । विषण्णाः पापकर्मभिः, बालाः पण्डितमानिनः ।। ११ ।। संस्कृत : मूल : जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो । मणसा कायवक्केणं, सब्वे ते दुक्खसंभवा ।। १२ ।। ये केचित् शरीरे सक्ताः, वर्णे रूपे च सर्वशः। मनसा कायवाक्येन, सर्वे ते दुःखसंभवाः ।। १२ ।। संस्कृत : मूल : आवण्णा दीहमद्धाणं, संसारम्मि अणन्तए । तम्हा सबदिसं पस्सं, अप्पमत्तो परिब्बए ।। १३ ।। आपन्ना दीर्घ मध्वानं, संसारे ऽनन्तके । तस्मात् सर्वदिशं पश्यन्, अप्रमत्तः परिव्रजेत् ।। १३ ।। संस्कृत : मूल : बहिया उड्ढमादाय, नावकंखे कयाइ वि। पुवकम्मक्खयट्टाए, इमं देहं समुद्धरे ।। १४ ।। बाह्य मूर्ध्व मादाय, नावकांक्षेत् कदाचिदपि । पूर्व कर्मक्षयार्थम्, इमं देहं समुद्धरेत् ।। १४ ।। संस्कृत : मूल : विगिंच कम्मुणो हेळं, कालकंखी परिव्वए।। मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ।। १५ । विविच्य कर्मणो हेतुं, कालकांक्षी परिव्रजेत् । मात्रां पिण्डस्य पानस्य, कृतं लब्ध्वा भक्षयेत् ।। १५ ।। संस्कृत : मूल : सन्निहिं च न कुब्बेज्जा, लेवमायाए संजए। पक्खी पत्तं समादाय, निरवेक्खो परिव्वए ।। १६ ।। संनिधिं च न कुर्वीत, लेपमात्रया संयतः । पक्षी-पत्रं समादाय, निरपेक्षः परिव्रजेत् ।। १६ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy