SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अह खुडागनियंठिन्जं छठं अन्झयणं (अथ क्षुल्लकनिम्रन्थीयं षष्टमध्ययनम्) मूल: जावन्तऽविज्जा पुरिसा, सब्बे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्तए ।। १ ।। यावन्तोऽविद्याः पुरुषाः, सर्वे ते दुःखसंभवाः । लुप्यन्ते बहुशो मूढाः, संसारे ऽनन्तके ।। १ ।।। संस्कृत : मूल : समिक्ख पण्डिए तम्हा, पासजाईपहे बहू । अप्पणा सच्चमेसेज्जा, मित्तिं भूएसु कप्पए ।। २ ।। समीक्ष्य पण्डितस्तस्मात्, पाशजातिपथान् बहून्। आत्मना सत्यमेषयेत्, मैत्री भूतेषु कल्पयेत् ।।२।। संस्कृत मूल: माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा। नालं ते मम ताणाए, लुप्पंतस्स सकम्मुणा ।।३।। माता पिता स्नुषा भ्राता, भार्या पुत्राश्चौरसाः । नालं ते मम त्राणाय, लुप्यमानस्य स्वकर्मणा ।। ३ ।। संस्कृत : मूल : एयमटुं सपे हाए, पासे समियदं सणे । छिन्दे गिद्धिं सिणेहं च, न कंखे पुव्वसंथवं ।। ४ ।। एतमर्थं स्वप्रेक्षया, पश्येत् शमित-दर्शनः । छिन्द्याद् गृद्धिं स्नेहं च, न कांक्षेत् पूर्वसंस्तवम् ।। ४ ।। संस्कृत : मूल : गवासं मणिकुण्डलं, पसवो दासपोरुसं । सव्वमेयं चइत्ता णं, कामरूवी भविस्ससि ।।५।। गवावं मणिकुण्डलं, पशवो दासपौरुषम् । सर्वमेतत् त्यक्त्वा खलु, कामरूपी भविष्यसि ।। ५ ।। संस्कृत : ८८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy