________________
मूल :
तुलिया विसेसमादाय, दयाधम्मस्स खंतिए। विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ।। ३० ।। तोलयित्वा विशेषमादाय, दयाधर्मस्य क्षान्त्या। विप्रसीदेन्मेधावी,
तथाभूतेनात्मना ।। ३० ।।
संस्कृत :
मूल :
तओ काले अभिप्पेए, सड्ढी तालिसमन्तिए। विणएज्ज लोमहरिसं, भेअं देहस्स कंखए ।। ३१ ।। ततः काले ऽभिप्रेते, श्रद्धी तादृशमन्तिके । विनयेल्लोमहर्ष, भेदं देहस्य कांक्षेत ।। ३१ ।।
संस्कृत :
मूल :
अह कालम्मि संपत्ते, आघायाय समुस्सयं। सकाममरणं मरई, तिहमन्नयरं मुणी ।। ३२ ।।
त्ति बेमि। अथ काले संप्राप्ते, आघातयन् समुच्छ्रयम् । सकाममरणेन म्रियते, त्रयाणामन्यतरेण मुनिः ।। ३२ ।।
इति ब्रवीमि।
संस्कृत :
उत्तराध्ययन सूत्र