SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अह अकाममणिज्जं पञ्चमं अन्झयणं (अथाकाममरणीयं पञ्चममध्ययनम) मूल : अण्णवंसि महोहंसि, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ।। १ ।। अर्णवान्महौघाद्, एके तीर्णा दुरुत्तरात् । तत्रै को महाप्रज्ञः, इमं प्रश्नमुदाहृतवान् ।। १ ।। संस्कृत : मूल : सन्ति मे य दुवे ठाणा, अक्खाया मारणन्तिया । अकाममरणं चेव, सकाममरणं तहा ।। २ ।। स्त इमे च द्वे स्थाने, आख्याते मारणान्तिके। अकाममरणं चैव, सकाममरणं तथा ।। २।।। संस्कृत : मूल : बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सई भवे ।। ३ ।। बालानामकामं तु, मरणमसकृद् भवेत् ।। पण्डितानां सकामं तु, उत्कर्षेण सकृद् भवेत् ।। ३ ।। संस्कृत : मूल : तत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराई कुव्बई ।। ४ ।। तत्रे प्रथमं स्थानं, महावीरेण देशितम्। कामगृद्धो यथा बालः, भृशं क्रूराणि करोति ।। ४ ।। संस्कृत : मूल : जे गिद्धे कामभोगेसु, एगे कूडाय गच्छई। न मे दिढे परे लोए, चक्खुट्ठिा इमा रई ।। ५ ।। यो गृद्धः कामभोगेषु, एकः कूटाय गच्छति । न मया दृष्टः परो लोकः, चक्षुर्दृष्टेयं रतिः ।। ५ ।। संस्कृत : ७२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy