SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [ ५६ ]. - [ शङ्केश्वर महातीर्थ श्रीविक्रमान्मन्मथबाण मेरुमहेश तुल्ये समये व्यतीते । त्वं श्रेष्ठिना सज्जननामकेन निवेशितः सर्वसमृद्धिदोऽभूः ||६|| झंझुपुरे सूर्य पुरोऽनवाप्तं त्वत्तोऽधिगम्याङ्गमनङ्गरूपम् । अचीकरद् दुर्जनशल्यभूपो विमानतुल्यं तव देवचैत्यम् ॥७॥ “ શ્રી હીરસૌભાગ્ય મહાકાવ્ય ” પ્રથમ સના ૪૦ મા શ્લાકની ટીકાના શ્લોકા. [ २५ ] अथ (श्री विजयसेनसूरि ) गुरूपदेशाद् यत्र जीर्णोद्वारा जातास्तदाह ॥ ५९ ॥ क्रीडाsssये जयश्रीणां श्रीमच्छत्रुञ्जये गिरौ । उत्तुङ्गशृङ्गे तारगे श्रीविद्यानगरे पुनः पुरे राजपुरे प्रौढेऽप्यारासगपुरे पुनः । पत्तनादिषु नगरेष्वपि शङ्खेश्वरे पुरे श्रीसूरीन्द्रोपदेशेन सन्निवेशेन सम्पदाम् । जाता जगज्जनोद्धारा जीर्णोद्धारा अनेकशः [ त्रिभिर्विशेषकम् ] ॥ ६० ॥ ॥ ६१ ॥ तट्टीका - जयश्रीणां क्रीडाऽऽश्रये केलीगृहे, श्रीशत्रुञ्जये, पुनः, तारङ्गे, किंः० उत्तुङ्गभृङ्गे उच्चशिखरे, पुनः श्रीविद्यानगरे इलादुर्गाधीश्वरस्य वैषम्ये सति वसतिस्थानीये ॥ ५९ ॥ पुनः, राणपुरे पुरे धरणचतुर्मुखविहारभूषिते, अपि पुनः, आरासणपुरे श्रीविमलमन्त्रिकारितप्रासादेषु पुनः, पत्तनादिषु नगरेषु
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy