SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[५७ ] श्रीपञ्चासरपार्श्वनाथ--श्रीनारगपुरीयपार्श्वनाथादिपासादानां, पुनः, शखेश्वरग्रामे च श्रीपार्श्वनाथस्य मूलतोऽपि नवीनशिखरबद्वप्रासादनिर्मापणम् ॥६०॥ सम्पदा सन्निवेशेन स्थानेन श्रीसूरीन्द्रस्य उपदेशेन इत्यादयोऽनेकशो जीर्णोद्धाराः, किं०, जगजनानामुद्धारो येभ्यस्ते, जाता अभूवन्, इति त्रिभिर्विशेषकम् ॥ ६१॥ __“ श्री विन्यप्रशस्ति महाव्य" स २१, पृ. १८०था उत. [२६] ये जन्तवः स्तवपरास्तव विश्वनाथ ! शङ्केश्वरे सुखमयं समयं नयन्ति । ते मातुरातुररवं न हि गर्भवास. क्लेशं दिशन्ति मनुजा ननु जातमोक्षाः ॥७॥ શ્રી આલ્હાદમ–ી કૃત “શ્રી પાર્શ્વનાથસ્તોત્ર” શ્રી ચતુરવિજયજી भ. संपादित “ 21 स्तोत्र स-ही" मा. २ ५. १८३ था त. [२७] इहास्ति शखेश्वरतीर्थमद्भुतं सनायकं पार्श्वजिनाभिभूभुजा। भुजङ्गमानां यमुपप्लवे भजन नतेन मुर्धा हरिरग्रहीदपः ॥१९॥ श्रियंस शखेश्वरपार्श्वतीर्थकृद् दधेऽथितार्थपथनामरुत्तरोः अचूचुरञ्चैत्यमचर्च्य चारुतां सुमेरुशृङ्गस्य तदा तदासनम् ॥२०॥ ___ “वान-हायु:य माव्य" (सि० अ०) सर्ग-१ या कृत.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy