SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कल्प-स्तोत्रादि-सन्दोह ] - -[ ३१ ] कृतभवनिस्तारं परमोदारं स्तवनापारं त्रातारं गुणपारावारं की तस्फारं केवलधार धातारम् ॥२॥ आनन्दसक्तं तोषितभक्तं छद्मविमुक्तं मुव्यक्तं मदमत्सरमुक्तं तारणसक्तं विषयविरक्तं शिवरक्तम् । अव्याहतभद्रं धैर्यगिरीन्द्रं क्षमासमुद्रं सन्मुद्रं । मुखनिर्जितचन्द्रं प्रणतसुरेन्द्र महामुनीन्द्रं निस्तन्द्रम् ॥३॥ मुखदायीशरणं दुःखितशरणं वन्दितचरणं विगतरणं कृतदीनोद्धरणं कलिमलहरणं विमलीकरणं प्रवरपणम् । प्रकटीकृतविनयं दर्शितसुनयं प्रवचननिलयं सत्यमयं अगणितगुणनिचयं मुनिजनहृदयं लब्धिसुविनयं क्षपितभयम्॥४॥ कवलीकृतकालं नापिकरालं नतजनपालं सुदयालु (लं).... दुष्कृततृणदात्रं स्तुतिशतपात्रं सुखकृयात्रं सद्गात्रम् । भयलतालवित्रं परमपवित्रं चारुचरित्रं दिनरात्रं .........॥५॥ जृम्भितकलिजातं त्रिभुवनतातं योगिध्यातं विख्यातं विहिताविघातं क्षपितासातं निर्जितपातं निष्णातम् । सम्भावितदास मुक्तायासं विश्वावासं सद्भासं कीर्तिस्थगिताशं विभुमविनाशं सदाप्रकाशं पूर्णाशम् ॥६॥ अकलितमहिमानं बुद्धिनिधानं मुक्तिनिदानं गतमानं कृतकमठविगानं जगत्प्रधानं परमात्मानं सुज्ञानम् । यदुकुलकृतरक्षं सर्वसमक्षं विद्युतविपक्षं दुर्लक्ष्यं दुर्गतिहतिदक्षं साधुसपक्षं वशीकृताक्षं पद्माक्षम् ॥७॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy