SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ [ ३२ ] -[ शङ्केश्वर-महातीर्थस्तुतिशतैरमेयं परममुपेयं सुरनरगेयं सुध्येयं ___ अनुभवविज्ञेयं स्वान्तध्येयं वि (जि) ष्णुमजेयं वामेयम्। भुजगेश्वरकेतुं भवजलसेतुं मलमपनेतुं सद्धेतुं शान्त्या समुपेतं श्रुतिसमवेतं सिद्धिनिकेतं वन्दे तम् ॥८॥ गीतिः इत्यं स्तुतोऽतिभक्त्या निजसेवां सततमीश ! मे वितर। बुधनानरत्नचरणारविन्दसंसेविहंसरत्नाय ॥९॥ [८] ( सम्भवतः श्रीयशोविजयोपाध्यायविरचितं) श्रीशद्धेश्वरपार्श्वजिनस्तवनम् ।* ऐंकारस्मृतिसावधानमनसा स्तोतुं प्रवर्ते महा___मोहापोहपरायणं जनमनोऽभीष्टार्थसार्थप्रदम् । श्रीशंखेश्वरभूषणं भगवतामग्रेसरं वासव श्रेणीवेणिमिलत्पमूनपटलीमाध्वीकधौतक्रमम ॥१॥ मृतिस्ते जिनराज! राजति जगद्दारिद्यविद्राविणी - स्वोषिन्नयनोन्मदालिपटलीपेपीयमानप्रभा । शारीरान्तरदुःखतापजनितं खेदं नयन्ती व्ययं वल्लिः कल्पतरोरिव त्रिभुवनप्रख्यातसौरभ्यभूः ॥२॥ * मुनि श्री यतुरविनय भ. संपादित “ श्री स्तोत्रसमुच्य" ५. ३७ थी लतायु.. .. ..
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy