SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ [३०] -[ शोश्वर-महातीर्थजिन ! कृपाढय भवन्तमयं जनस्त्रिजगतीजनवत्सल! याचते। प्रतिभवं भवतो भवतात् कृपारसमये समये परमा रतिः॥१११॥ प्रणम्रहरिमण्डलीमुकुटनीलरत्नत्विषां स्वकीयदजनविषामपि मिथः प्रसङ्गोत्सवे । सृजन्निव कलिन्दजा सुरतरङ्गिणीसङ्गमं ___ भवान् भवतु भूतये भवभृतां भवत्सेविनाम् ॥११२॥ इति जिनपतिर्भूयो भक्त्या स्तुतः शमिनामिन त्रिदशहरिणीगीतस्फीतस्फुरद्गुणमण्डलः । प्रणमदमरस्तोमः कुर्याजगज्जनवाञ्छितप्रणयनपटुः पार्थः पूर्णा यशोविजयश्रिमम्॥११३॥ [७] श्रीहंसरत्नमुनिविनिर्मितं श्री शखेश्वरपार्श्वनाथच्छन्दः ।* आर्या सकलसुरासुरवन्धं हृद्यगुणं जगदनिन्द्यमहिमानम् । श्रीशङ्खेश्वरपुरवरमण्डनमभिनौमि पार्श्वजिनम् ॥१॥ . त्रिभङ्गोच्छन्दः शिवसुखदातारं विश्वाधारं सौम्याकारं नेतारं । जितमदनविकारं करुणागारं इतरिपुवारं जेतारम् । * શ્રીમાન મુનિ ચતુરવિજયજી સંપાતિ “શ્રી જૈન સ્તોત્ર સન્દહ ભાગ બીજો પૃ. ૧૧૧ માંથી ઉતાર્યું.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy