SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ૧૨ स्तुतियतुविशति [१ श्रीકાવ્ય-ચમત્કાર આ કાવ્યમાં ઘણાખરા કલેકે માં જેમ બીજું અને ચોથું ચરણ એક એકની સાથે મળતું भाव छ- छे, तेम ते वात मोम पटिशायर थाय छे. याथा २२९ मा 'महान्' भने 'अष्टापदाभासुरैः' से मेनी संधि ४२॥ नथी, तथा उपहाष्टमे वियातi भी मन याथा यमा ભિન્નતા માલૂમ પડે છે ખરી; પણ તે વાત વાસ્તવિક નથી. કેટલેક સ્થળે એવી સંધિઓ નહિ કરવાનું પ્રયોજન એ છે કે લેક વાંચતાંજ બને તો તેને અર્થ ધ્યાનમાં આવે. समस्तजिनवराणां स्तुतिः ते वः पान्तु जिनोत्तमाः क्ष(क्षि)तरुजो नाचिक्षिपुर्यन्मनो दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बराद् आराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥ -शार्दूल० टीका ते वः पान्त्विति । 'ते वः पान्तु जिनोत्तमाः ' ते युष्मान् रक्षन्तु जिनवराः। 'क्षतरुजो ध्वंसितरोगाः। 'नाचिक्षिपुः' नाचिकृपः। 'यन्मनो' येषां संबन्धि मनः । 'दाराकलत्राणि । 'विभ्रमरोचिताः विलासैः शोभिताः। 'सुमनसः। सुन्दरहृदयाः। 'मन्दारवाः । मृदुरवाः सन्तो 'राजिताः' शोभिताः । इमानि दाराणां विशेषणानि । 'यत्पादौ च । येषां जिनानां पादौ, च व्याप्यभूतौ । 'सुरोज्झिताः' अमरोत्सृष्टाः । 'सुरभयाश्चक्रु: सुगन्धीकृतवत्यः । 'पतन्त्योऽम्बरात् । गलत्यो नभसः । 'आराविभ्रमरोचिताः' आराविणां-रवयुक्तानां भ्रमराणां उचिता-योग्याः। 'सुमनसः' कुसुमानि । 'मन्दारवाराजिता मन्दाराणां-मन्दारकुसुमानां वारैःसंघातैः अजिता:-अनतिशयिताः, अथवा मन्दारवारैः कृत्वाऽन्यैः पुष्पविशेषैरजिताः। यन्मनो दारा नाचिक्षिपुः, यत्पादौ च सुमनसः सुरभयांचक्रुः ते जिनोत्तमाः वः पान्त्विति सम्बन्धः ॥२॥ अवचूरिः ते जिनोत्तमा जिनेन्द्रा वो युष्मान् पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो रोगा येषां येम्यो वा ते। तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलत्राणि कर्तृरूपाणि नाधिक्षिपुर्न क्षोभयामासुः। 'दाराः प्राणास्तु वलजाः' इति वचनाद् दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः। विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः । सुमनसः पुष्पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासुः। किंभूताः सुमनसः । सुराज्झिता देवमुक्ताः। अम्बरादाकाशात पतन्त्यः समवसरणभावि संगच्छमानाः।आराविण यमाना भ्रमरास्तेषामुचिता योग्याः। मन्दारकुसुमवातैरजिताः ॥२॥
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy