SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 33४ ऐन्द्रस्तुतयः . [९ श्रीसुविधि अवैतु कैरिणि याता साऽईती प्रौढभक्त्या मुंदितमलितापा यो महामानसी माम् । वहीत युधि निहत्यानीकंचक्रं रिपूणा मुदितमकलितापाया महामोनसीमाम् ॥ ४ ॥-मालिनी श्रीचन्द्रप्रभजिनस्तुतयः तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते लेखलेखानन्तव्याऽपापमदमहते सन्नमोऽहासमाय ।। श्रेय श्रेणी भृशमसुमंतां तन्वते ध्वस्तकामा नन्तव्यापाऽमद ! मैहते सनमोहाऽसमाय॥१॥ मन्दाक्रान्ता(४,६,७) श्रेयो देतां चरणविलुठन्नम्रभूपालभूयो मुक्तामाला समैदमाहिता बोधिदानामहीनों । मोहापोहादुदितपरमज्योतिषां कृत्स्नदोषै मुक्ता मालीऽसमदमहिता वोधांनाऽऽमहीना ॥२॥-मन्दा० रङ्गभङ्गः स्फुटनयमयस्तीर्थनीथेन चूला मालापीनः शमदमैवताऽसङ्गतोपार्यहृद्यः। सिद्धान्तोऽयं भतु गदितः श्रेयसे भक्तिभाजी___ मालीपी नः शमैंदमवता सङ्गतोऽपायहृद् यः॥३॥ मन्दा. सा त्वं वाङाशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुंचि मंतिमतापाऽऽपदन्ताऽबलानाम् । दैत्से वज्राङ्कुशभदैनिशं दर्पहन्त्री प्रदत्तप्राणा यो में शुचिमतिमता पापदन्ताबलानाम् ॥ ४ ॥ मन्दा० ९ श्रीसुविधिजिनस्तुतयः यस्यातनोद देवतंतिमहं सु प्रभावऽतारे शुचि मन्दंरागे। ईहास्तु भक्तिः सुविधौ हूँढा में प्रभावतारे शुचिमन्दरागे ॥१॥-+उपजातिः * मो नौ तौ गौ मन्दाक्रान्ता पचैः। + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर उपजातिचतुर्दशधा।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy