SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः] 333 333 श्रीयशोविजयविहिताः भूर्तिः शमस्य दर्धेती किमु यो पटूनि । पुर्पोनि कार्चन सभाँसु र ज नव्या । सौं स्तुयंता भर्गवंतां विततिः स्वभक्त्या ___पुण्यानिकांचन ! सभासुरराजनव्या ॥२॥–वसन्त लिप्सुः पदं परिगर्विनयेन "जैनी वाचंयमैः सततमश्चतु रोचिंताम् । स्याद्वादमुद्रितकुतीर्थनयावतारा वाचं यमैः सततमं चतुरोचितार्थाम् ॥३॥–वसन्त० साहीय्यमंत्र कुरुषे शिवसांधने याँ ऽपौता पुँदा रसमयस्य निरन्तराये!। गान्धारि ! वज्रमुसले जगैती तवास्योः पातामुदारसमयस्य निरन्तराये ॥ ४ ॥–वसन्त० ७ श्रीसुपार्श्वजिनस्तुतयः यदिई जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मा वैनमद ! सुरवाऽधौ हृयशोभाऽवतारम् । तैत उदितमजस्रं " कैर्बुधैगीयते नौ___ वनदसुरबाधाहृदू यशो भावतारम् ॥१॥-*मालिनी (८, ७) जर्गति शिवसुखं ये कान्तिभि संयन्तोऽ दुरितमदरतापध्यानकान्ताः सदाऽऽशाः। जिनवरवृषभास्ते' नाशय॑न्तु प्रद्धं दुरितमदरतापध्यानकान्ताः सदाशाः ॥२॥-मालिनी मुनितिरपैंठद् "यं वर्जयन्ती हतो/त् तमसैमहितदात्रासौंऽऽधिमानन्दितारम् । समयमिह भैजाऽऽसेनोक्तर्मुच्चैर्दधानः . तैमसमै ! हितोत्रा साधिर्मानं दितरिम् ॥३॥--मालिनी * नौ म्यौ यो मालिनी।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy