SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३०१ Corredau] स्तुतिचतुर्विंशतिका भारत्यै प्रार्थनापरमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तराम् अहतिमतिर्मते हि ते शस्यमानस्य वासं सदाऽतन्वतीतापदानन्दधानस्य साऽमानिनः। जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौ रती तीर्थकृत् ! महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानि नः९५ -अर्णव० टीका परमतेति । 'परमततिमिरोग्रभानुप्रभा' परमतान्येव तिमिरं तस्य ध्वंसहेतुत्वात् उग्रभानो:तिग्मांशोः प्रभा या। 'भूरिभङ्गैर्गभीरा ' भूरिभिः-प्रचुरैर्भङ्गः-अर्थविकल्पैर्गभीरा । 'भृशं । अत्यर्थम् । विश्ववर्ये । विश्वस्मिन्-जगति वर्य-प्रधानं यत् तस्मिन् । 'निकाय्ये निवासे । मोक्षे इत्यर्थः । 'वितीर्यात्तराम् । अतिशयेन वितरतु । 'अहतिमति' अविद्यमानहनने । 'मते । शासने आधारभूते । यद् वा अहति-अविद्यमानविघातम्, एतद् वासस्य विशेषणम् । ' अतिमते' अतिशयेन अभिप्रेते । 'हि' स्फुटम् । 'ते' तव । ' शस्यमानस्य' स्तूयमानस्य । 'वासं आश्रयम् । 'सदा' नित्यम् । ' अतन्वतीतापत् ' अतन्व्यः अतीता आपदो यस्य तस्यामन्त्रणम् । 'आनन्दधानस्य ' प्रमोदस्थानस्य । 'सा' इत्यंभूता । ' अमानिनः । निरहङ्कारस्य, अथवा सामानिनः सहामानिभिः-दर्परहितैर्वतते यस्तस्य । 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनोचारनौः । जननानि मृतयश्च ता एव तरङ्गा यस्य स जननमृतितरङ्गः स चासोः निष्पारसंसारनीराकरश्च-तीररहितभवार्णवश्च तस्यान्तर्निमज्जतां जनानां उत्तारनौ-द्रोणीभूता । 'भारती' वाक् । 'तीर्थकृत् ।' महति । विस्तीर्णे।' मतिमते । मनी રણને એક દેવકર અને ઉત્તરકુર ક્ષેત્રવાસી મનુષ્યને “કેશાગ્ર', આવા આઠ કેશાગ્ર મળીને હરિવર્ષ અને રમ્યક ક્ષેત્રવાસી મનુષ્યને કેશામ, આવા આઠ કેશા મળીને હૈમવંત અને હૈરણ્યવત ક્ષેત્રવાસી મનુષ્યને કેશાચ, આવા આઠ કેશાગે મળીને પૂર્વ અને પશ્ચિમ મહાવિદેહવાસી મનુષ્યને કેશાગ્ર, એવા આઠ કેશા મળીને ભરત અને ઐરાવત ક્ષેત્રવાસી મનુષ્યને કેશાચ, આવા આઠ કેશાથી એક “લીખ (આ लेम सहए-वृत्ति भने प्रवचन-साशद्धार-वृत्तिमा छ, न्यारे 'दी-शक्ति-वृत्तिमा त પૂર્વ અને પશ્ચિમ મહાવિદેહવાસી મનુષ્યના આઠ કેશાથી એક લીખ થાય છે એવો ઉલ્લેખ છે), આઠ લીખ મળીને એક ચૂકા'(જ), આઠ યૂકા મળીને યવને મધ્ય ભાગ” અને આવા આઠ મધ્ય ભાગ મળીને सेघiya' थाय छे.. , अहतिमति मते इत्यपि पदच्छेदः । २ 'सामानिनः' इत्यपि संभवति । ३ मतिमते हित । इति पदच्छेदान्तरम् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy