SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ (oraतुतयः] स्तुतिचतुर्विंशतिका ૨૪૫ अवचूरिः .' गौरी देवी तव लोपकृत-विनाशकारकमस्यतु-क्षिपतु । किंभूता ? । अधिगता-प्राप्ता गोधिकादेवघाहनविशेषो यया सा। कनकवद् रुग्-दीप्तिर्यस्य वदनं-मुखं दधती। किंभूतम् । मृगमदस्य-कस्तूरिकाया ये पत्रभङ्गाः-पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरुचिता-योग्या अङ्का-लाञ्छनानि यस्य तदुचिताङ्कम् । अलकैः-चिकुरै राजते इत्येवंशीलमलकराजि । तामरसभासि । अतुलमुपकृतं स्वकान्तिविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः कमलवद् वा करो यस्याः सा। जिता-निष्पभीकृता रूपनेपथ्यप्रागल्भ्यादिभिरमराणां सभा यया सा ॥ ८॥ अन्वयः अधिगत-गोधिका, कनक-रुक, मृग-मद-पत्र-भङ्ग-तिलकैः उचित-अङ्क, अलक-राजि, तामरस-भासि [ अथवा अलक-राजि-तामरस-भासि ], अ-तुल-उपकृतं ( कनक-रुक ) वदनं दधती, कमल-करा, ( अ-तुल-उपकृतं ) जित-अमर-सभा गौरी तव लोप-कृतं अस्यत । શબ્દાર્થ अधिगत (धा० गम् =ास येस. अतुलोपकृतं अनुपम छ ०५४२ रेनो मेवा. गोधिका=red-विशेष, पो. मृगमद=४स्तूरी. अधिगतगोधिका आत थथु छ गायि॥ | तिलक-ति, . (३५० पाइन) ने मेवी. मृगमदपत्रभङ्गतिलकैः=४स्तूरीना पत्रनी श्यना कनकरुक-४४ना रेवन्त छ २नी मेवी. વડે ઉપલક્ષિત એવા તિલકથી. गौरी गौश (देवी). वदनं (मू० वदन )=भुमने. अङ्क-थिइन, iछन. कमलकरा=(१) स्तभाना मेवी उचिता-योग्य छे छनमेवा. (२) ४मसन समान स्तछेना वी. अलकराजिश बडे मायभान. जितामरसभाती छे सुर-सारखे मेवी. नामरसभासिमलना व ४१ छ अस्यतु (धा० अस् )=६२ २, नट .. सेवा. लोप=विनाश अतुलनी तुलना न ५५ श तेव.. कृत्-२ना२. उपकृत=3५४१२. लोपकृतं-विनाश नाशन. શ્લેકાર્થ શ્રીગૌરી દેવીની સ્તુતિ "(१) प्राप्त थयु छ नायि। (३४ी ३५-पाहन) ने मेवी, जी (२) अन समान अन्तिवाणी, तथा (3) [(4) सुवर्णन। समान प्रमाणा], (मा) रीना પત્રની રચના વડે ઉપલક્ષિત એવા તિલકોને ગ્ય છે લાંછને જેને વિષે એવા, (ઈ) તેમજ १ एतत् क्रियाविशेषणम् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy