SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ C.स्तुतयः]. स्तुतिचतुर्विंशतिका 233 टीका द्विपमिति । 'द्विपं गतः । गजमारूढः । ' हदि रमता'. मनसि क्रीडतु । 'दमश्रिया' शमसम्पदा । 'प्रभाति । शोभमाने । 'मे' मम । 'चकितहरिद्विपं ' चकित:-त्रस्तो हरिद्विपःसुरेन्द्रहस्त्री यस्य तम् । ' नगे' विटपिनि । ' वटाह्वये ' न्यग्रोधनाम्नि । 'कृतवसतिश्च । विहितालयश्च । ' यक्षराट् ! यक्षराजः कपर्दिनामा । 'प्रभातिमेचकितहरित् । प्रभया अतिशयेन मेचकिताः-श्यामीकृताः हरित:-ककुभो मेचकस्वरूपा एव येन सः। 'विपन्नगे' विगतसपे । द्विपं गतो नगे कृतवसतिश्च यक्षराट मे हृदि रमतामित्यन्वयः ॥ ७६ ॥ अवचूरिः यक्षरान कपर्दिनामा मम मनसि रमतां-परिक्रीडताम् । हृदि कथंभूते ? । उपशमलक्ष्म्या प्रभातिप्रकर्षेण शोभमाने । यक्षराट किंविशिष्टःचकितः-त्रस्तो हरिद्विप-ऐरावणो यस्मात् तं द्विपं-वारणं गतः-प्राप्तः। विपन्नगे-विगतसपै नगे-वृक्षे वटाभिधाने कृता वसतिः-आलयो येन । प्रभया-कान्त्या अतिमेचकिता-श्यामलीकृता हरितो-विशो येन सः॥ ७६ ॥ अन्वयः चकित-हरि-द्विपं विपं गतः वि-पन्नगे वट-आह्वये नगे च कृत-वसतिः, प्रमा-अति-मेचकित-हरिद यक्ष-राट मे दम-श्रिया प्रमाति हृदि रमताम् । શબ્દાર્થ द्विपं ( मू० द्विप ) हाथीन. आह्वयमलियान, नाम. गतः (मू० गत )-प्रास थये. वटाह्वये=43 छ नाम रेनु मेवा. रमताम् (मू० रम् )२, २म ४२१. वसति-पास, २४ा. दमश्रिया-उपशमनी भी 8. कृतवसतिः ये छ निवास मेवा. प्रभाति ( म० प्रभात् )=शमान. यक्षमे तनाव. चकितलय पामेल. यक्षराट्=(१७५ही) यक्षरा. हरि=न्द्र मेचकित=gal. हरिद्विप-छन्द्रनो साथी, औरावत, भैरावा, हरित्-शा. चकितहरिद्विपं विस्मय पभायो छ भैश- प्रभातिमेचकितहरित्=प्रमा १४॥ नामा छ વતને જેણે એવા. .અત્યંત શ્યામવણી દિશા જેણે એવા, नगे ( मू० नग )=वृक्षने विषे. पन्नग सर्प, सा५. वट-१७ विपन्नगे=सर्पथी भुत. . पी' मे महापर्नु पनाम छे.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy