SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Correddय: ] स्तुतिचतुर्विशतिका २२६ जिनपतीना स्तुतिः जवाद् गतं जगदवतो वपुर्व्यथा कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रज स्फुरत्कदम्बकैरवशतपत्रसम्पदम् ॥ ७४ ॥ -रुचिरा टीका जवादिति । 'जवात् ' वेगात् । 'गतं ' यातम् । 'जगदवतः' विचं रक्षतः । वपुर्व्यथाकदम्बकैः शरीरपीडोत्पीडैः। अवशतपत्रसं' अवशा:-परवशाः तपन्तः-तापं अनुभवन्तः प्रसाः-सत्त्वा यत्र तत् । 'पदं स्थानं नरकादिकम् । 'जिनोचमान् । जिनपरान् । 'स्तुत' प्रणत । 'दधतः धारयन्तः । 'सज' पुष्पमालाम् । 'स्फुरत्कदम्बकैरवशतपत्रसंपदं' कैरवाणिकुमुदानि स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च सम्पत्-समृदिर्यत्र ताम् । अवृक्षतपत्रसं पदं गतं जगजवादवतो जिनोचमान् स्तुतेति सम्बन्धः ॥७४ ॥ अवचूरिः जवाद-वेगाज्जगद-विश्वमवतो-रक्षतो जिनोत्तमान हे भन्यजनाः!स्तुत-नुत। जगव किंविशिष्ठम् । पद-स्थानं नरकाविलक्षणं गतं-प्राप्तम् । पदं किंभूतम् । वपुःपीडोत्पीडैरवशा:-परतन्त्रास्तपन्तः-तापमनुभवन्तस्त्रसाः-प्राणिनो यत्र तत् । जिनोत्तमान् कथंभूतान् ? । स्र-पुष्पमालां दधतः। मालां कथंभूताम् । स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च सम्पद यत्र ॥७॥ अन्वयः वपुस-व्यथा-कदम्बकैः अवश-तपत्-त्रसं पदं गतं जगत् जवात् अवतः, स्फुरत्-कदम्बकैरव-शतपत्र-सम्पदं सजं दधतः जिन-उत्तमान स्तुत । શબ્દાર્થો जवाद (मू० जव)-वेगयी. त्रस%99. जगत (मू० जगत् )-दुनियाने. अवशतपत्रसं=५२तन्त्रतम संता५ पामता वपुसू३७. છે છે જેને વિષે એવા. व्यथा पी. जिनोत्तमान=निश्वशने. वपुर्व्यथाकदम्बकै रुनी पाना समूह. दधतः (मू० दधत् )-धारण ४२नारा. अवश-५२d स्रजं (मू० सज् )=भावाने. तपत् (घा० तप्) aav पाभतो... स्फुरत् (धा० स्फुर् )-रायभान, वि४२१२.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy