SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १५ श्रीधर्मजिनस्तुतयः अथ श्रीधर्मनाथाय प्रणामः नमः श्रीधर्म ! निष्कमो-दयाय महितायते ! । मामरेन्द्रनागेन्द्र-दयायमहिताय ते ॥ ५७ ॥ , -अनुष्टुप् टीका नम इति । 'नमः' इति स्तुत्यर्थे । 'श्रीधर्म ! श्रीधर्माभिधान ! जिन !। 'निष्कर्मोदयाय' निर्गतः कर्मोदयो-मलोत्पादो यस्य तस्मै । 'महितायते !' महिता-पूजिता आयतिः-महिमाप्रभुता यस्य तस्यामन्त्रणम् । 'मामरेन्द्रनागेन्द्रः। मांश्च अमराश्च तेषामिन्द्राः मांमरेन्द्राः ते च नागेन्द्राश्च तैः । दयायमहिताय' दया च यमाश्च तेषां हिताय । 'ते' तुभ्यम् । हे श्रीधर्म ! मयोमरेन्द्रनागेन्द्रर्महितायते ! (ते) नमः इत्यन्वयः॥५७॥ . अवचूरिः हे धर्मनाथ! जिन ! ते-तुभ्यं नमोऽस्तु । कथंभूताय ?। निर्गतः कर्मोदयो-मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता-पूजिता आयतिः-उत्तरकालः प्रभुता वा यस्य । यद्वा महिता आ-समन्ताद् यतयः-साधवो यस्य तत्संबोधनम् । कैः ? । मामरेन्द्रनागेन्द्रर्मांश्चामराश्च तेषामिन्द्रा नागेन्द्राय नागेन्द्रस्योपलक्षणात् पातालवासिदेवैः । दया च यमाश्च-व्रतानि तेषां हिताय । ते-तुभ्यम् ॥ ५७॥ अन्वयः ___(हे ) मर्त्य-अमर-इन्द्र-नाग-इन्द्रः महित-आयते (अथवा महित-आ-यते) ! श्री-धर्म ! निर-कर्मन्-उदयाय, दया-यम-हिताय ते नमः। શબ્દાર્થ श्रीधर्म ! 3 श्रीधर्मनाथ४२भातीर्थ४२ ! | छे समस्त प्रारे साधुमारेना मेवा! (सं.) निरममावाय भव्यय. नाग नागभा२. उदय=हय. . मामरेन्द्रनागेन्द्रः नरेन्द्री, सुरेन्द्रो भने निष्कर्मोदयाय-नाशय छ भनाध्या નાગેન્દ્રો વડે. अवान. दया३३१. महितायते ! =(१) पूलित छ उत्तर दयायमहिताय या मन व्रतना तरी अथवा प्रभुती । (२) पूजयेसा मेवाने. ૧ ભવપતિ દેવને એક અવાંતર ભેદ
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy