SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિશાતકા [ १४ श्रीमनन्त अर्थात् हे भित्र | द्वद्वेष, भान, भाया भने बोल से यार उ उषाया३ची यरशुवाणी, ન્યામાહરૂપી સૂંઢવાળા, રાગ અને દ્વેષરૂપી બે તીક્ષ્ણ અને લાંખા દંતશૂળવાળા તેમજ ક્રુ મન મદન વડે વ્યાપ્ત એવા મહામિથ્યાત્વરૂપી દુષ્ટ દ્વિપને (હાથીને) જેણે સમ્ય-જ્ઞાનરૂપી અંકુશની નિપુણતા વડે વશ કર્યાં છે, તેણેજ આ ત્રૈલોક્યને વશ કર્યું છે. आगम- स्तुति: २७८ परमतापदमानस जन्मनःप्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ॥ ५५ ॥ - द्रुत० टीका -4 परमतेति । ' परमतापत्' परमतानां विपक्षागमानां आपद्धेतुत्वात् आपत् - व्यसनम् । 'अमानस जन्मनः प्रियपदं ' अमानानि - अप्रमाणानि सजन्ति - सम्बध्यमानानि मनः प्रियाणि - हृदयालादीनि पदानि - सुप्तिङन्तानि यत्र तत् । ' भवतः युष्मान् । ' भवतः ' संसारात् । अवतात् ' रक्षतु । ' जिनपतेः ' अर्हतः । ' मतम् ' आगमः । ' अस्तजगत्त्रयीपरमतापदमानसजन्मनः अस्तः- क्षिप्तो जगत्त्रय्या: - जगत्त्रितयस्य परमतापदः - प्रकृष्टसन्तापदायी मानसजन्मा- मनोभवो येन तस्य ।। ५५ ।। 6 , अवचूरिः हे भव्यलोकाः ! जिनेन्द्रमतं भवतो - युष्मान् भवतः - संसारात् अवतात् रक्षताम् । किंविशिष्टम् ? परमतानां - बौद्धादिशासनानामापदां हेतुत्वादापद् व्यसनम् । अमानानि - असंख्यानि सजन्ति-संबध्यमानानि मनः प्रियाणि चित्तप्रीतिकराणि पदानि - स्वाद्यन्तानि यस्मिंस्तत् । जिनपतेः कथंभूतस्य ? | अस्तो - ध्वस्तो जगत्रय्याः परमतापदो - महासंतापकारी मानसजन्मा- कामो येन तस्य ॥ ५५ ॥ अन्वयः अस्त - जगत्त्रयी-परम- तापद - मानस - जन्मनः जिन-पतेः पर-मत आपद्, अ-मानसजत्-मनस्- प्रिय-पदं मतं भवतः भवतः अवतात् । ૧ જેતા દુઃખે કરીને પરાભવ થઇ શકે તેવા.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy