SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિંશતિકા टीका घनेति । ' घनरुचिः' घनच्छाया श्यामेत्यर्थः । ' जयतात् ' जयतु । ' भुवि ' क्षितौ । मानवीतिनाम्ना । 'गुरुतराविहतामरसंगता' गुरुतरा - अतिमहान्तो अविहता - अपरिक्षता ये अमरास्तैः संगता-समेता । ‘कृतकरा' स्थापितपाणिः । 'अनवरे' प्रवरायुधे । तरोर्विशेषणमेतत् । ' फलपत्रभागुरुतरौ ' फलानि पत्राणि च भजते यः उरुतरुः - विशालवृक्षः तत्र । ' इह ' अत्र । ' तामरसं गता ' सरोजमास्थिता ॥ ४० ॥ अवचूरिः मानवी देवी जयतात् । किंभूता ।। घना-सान्द्रा रुचिः - कान्तिर्यस्याः सा । गुरुतरा - अतिमहान्तः अविहता - अपरिक्षता येऽमरास्तैः संगता सहिता । अस्त्रवरे - प्रधानायुधे कृतपाणिः । फलपत्रे भजते फलपत्रभाक् । तरोर्विशेषणमेतत् । स चासौ उरुतरुश्च - विशालडुमश्च तत्र । तामरसं पद्मं गता - प्राप्ता ॥ ४० ॥ ૧૩૮ अन्वयः धन - रुचिः, गुरुतर - अविहत- अमर-संगता, फल- पत्र - भाज् - उरु-तरौ अस्त्र-वरे कृतकरा, तामरसं गता मानवी इह भुवि जयतात् । શબ્દાર્થ रुचि=अन्ति, प्रला. घनरुचिः=(१) सान्द्र अन्तिवाणी; (२) भेधना नेवी प्रभावाजी. जयतात् ( धा० जि ) =४५ पाभो. मानवी = भानवी ( हेवी ). गुरुतर ( मू० गुरु ) = भडान्. अविहत (धा० हन्)=मपरान्ति, नडि एलायेला. संगत ( घा०गम् )=स ंगतिथी युक्त. गुरुतरा विहतामरसंगता=अतिशय भहान् તેમજ અપરાજિત એવા દેવાથી યુક્ત. गुरुतरा ( मू० गुरुतरा ) = अतिशय भहान्. अविहतामरसंगता=अन्य अमरीश्री युक्त. [ १० श्री शीत कृतकरा=ऽये छे-स्थाप्यो छे हस्त ने वी. 37&T=242. वर= उत्तम. अस्त्रवरे= उत्तम अस्त्र (५२. फल= ३०. पत्र=पत्र, थांहडुं. भाज्=ल४j. फलपत्रभागुरुतरौ=३८ मने पत्रथी युक्त એવા વિશાળ વૃક્ષ ઉપર. तामरसं ( मू० तामरस ) = भने. गता ( मू० गत ) = प्राप्त थयेली. શ્લોકાર્ય માનવી દેવીની સ્તુતિ— "" સાન્દ્ર કાન્તિવાળી [ અથવા મેધના જેવી પ્રભાવાળી ], તથા અતિશય મહાન અને ( અન્ય સુર–અસુરાથી ) અપરાજિત એવા અમરાની સંગતિવાળી [ અથવા મહાપરાક્રમી
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy