SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १० श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुतिः जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशत् चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ टीका जयतीति । ' जयति ' जयमासादयति । 'शीतलतीर्थंकृतः । शीतलनाम्नो जिनस्य । 'सदा ' सर्वकालम् । 'चलनतामरसं' चलनौ तामरसमिव । 'सदल' सपत्रम् । 'घन' सारम् । एते पद्मनवकस्यैव विशेषणे । नवकं नवैव, स्वार्थे कन् । 'अम्बुरुहां' पद्मानाम् । 'पथि । मार्ग । 'संस्पृशत् । स्पर्शनानुगृह्णत् । ' चलनतामरसंसत् । चला नता अमराणां संसत्-सभा यस्य तत् । 'अलकनं ' नास्ति लङ्घनं-अधःकरणं कुतश्चित् यस्य तत् । अम्बुरुहाँ सम्बन्धि नवकं संस्पृशत् शीतलतीर्थकृतश्चलनतामरसं जयतीति योगः ॥ ३७॥ अवचूरिः शीतलतीर्थकरस्य चलनतामरसं-पादप- जयति । किंभूतम् । अम्दुलहां-कमलानां नवकं पथिमार्गे संस्पृशत् । नवकं किंभूतम् । सदल-सपत्रम् । घनं-सारम् । चलनतामरसं किंभूतम् । चला नता च अमराणां संसद् यस्य तत् । नाति लङ्घन-अधाकरणं कुंतश्चिद् यस्य तदलेङनम् ॥ ३७॥ अन्वयः शीतल-तीर्थकृतः अम्बुरुहां स-वलं, धनं नवकं पथि संस्पृशत्, चल-नत-अमर-संसद्, अ-लड्नं चलन-तामरसं सदा जयति । શબ્દાર્થ जयति ( घा० जि )=rयत ते छ. शीतलतीर्थकृतः शतनाथ तीर्थरना. शीतलतनाथ, शमा तीर्थ४२. चलना , य२४. तीर्थकृत्=तीर्थ३२. चलनतामरसं पाह-पभ. ૧ આના લક્ષણ સારૂ જુએ પૃ૦ ૬૫.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy