SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रा १३० રસ્તુતિચતુર્વિશતિકા [६ श्री विधिज्वलनायुधायै विज्ञापना दिश्यात् तवाशु ज्वलनायुधाऽल्प मध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठम् अध्यासिताऽकम्प्रवरालकस्य ॥ ३६ ॥ ९॥ -इन्द्रवज्रा टीका दिश्यादिति।'दिश्यात् ' उपनीयात । 'तव भवतः। 'आशु' क्षिप्रम् । 'ज्वलनायुधा' सर्वास्त्रमहाज्वाला । ' अल्पमध्या' कृशोदरी । 'सिता' शुक्लवर्णा । 'के' सुखम् । 'प्रवरालकस्य' प्रधानकुरलस्य । 'अस्तेन्दुः' न्यक्कतमृगाङ्का। आस्यस्य रुचा' मुखकान्त्या । ' उरु' विशालम् । ' पृष्ठं' उपरिभागम् । अध्यासिता ' अध्यारूढा । ' अकम्प्रवरालकस्य ' अकम्मःस्थिरो यो वरालको-वाहनविशेषस्तस्य ॥ ३६॥ अवचूरिः ___ तव ज्वलनायुधा देवी कं-सुखं दिश्यात्-करोतु । किंभूता ? । अल्प-तुच्छं मध्यं-मध्यभागो यस्याः सा, कृशोदरीत्यर्थः। सिता-शुभ्रा । प्रवरालकस्य-प्रवरकुन्तलस्य । अस्तेन्दुः-न्यकृतमृगाङ्का । कया ? । आस्यस्य-मुखस्य रुचा-कान्त्या। उरु-विस्तीर्ण पृष्ठमध्यासिता-अध्यारूढा। कस्य ?। अकम्पः-स्थिरो यो वरालको-देववाहनविशेषस्तस्य ॥ ३६॥ अन्वयः अल्प-मध्या, सिता, प्रवर-अलकस्य आस्यस्य रुचा अस्त-इन्दुः, अ-कम्प्र-वरालकस्य उरु पृष्ठं अध्यासिता ज्वलनायुधा तव कं आशु दिश्यात् । શબ્દાર્થ ज्वलनायुधा=araनायुधा (वी). कं (मू० क)-सुमने. . अल्पपातमी. प्रवर-सवेत्तिम. मध्य=zle, . अलक-डेश, पण. अल्पमध्या पातमी छ टिनीवी, | प्रवरालकस्य सर्वोत्तम छ है न (ने AN. विष) मेवा. सिता (मू० सित)=शु.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy