SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [निनस्तुतयः ] जिनेश्वरेभ्योऽभ्यर्थना स्तुति चतुर्विंशतिका या जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ ३४ ॥ " - इन्द्रवज्रा टीका " या जन्तुजातायेति । ' या जन्तुजाताय ' प्राणिसमूहाय । ' हितानि ' पथ्यानि । 'राजी' श्रेणिः । ' सारा ' श्रेष्ठा । 'जिनानां ' अर्हताम् । ' अलपत् ' गदितवती । 'यम मे । ‘अलं ' अत्यर्थम् । ‘दिश्यात्' वितीर्यात् । ' मुदं ' आनन्दम् । ' पादयुगं ' अंद्वियम् । 'दधाना' बिभ्रती । 'सा' | 'राजिनानामलपद्ममालं' राजिनी - राजनशीला नाना - प्रकारा अमला पद्ममाा यस्य तत् । या जिनानां राजी जन्तुजाताय हितानि अलपत् सा ममालं मुदं दिश्यात् इति सम्बन्धः ॥ ३४ ॥ अवचूरि या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अलं - अत्यर्थ मुदं - प्रीतिं विश्याद्दद्यात् । कथंभूता ? । पादयुग्मं धारयन्ती । राजिनी - राजनशीला नाना-बहुविधा अमला पद्ममाला यस्य तत्पादयुगम् ॥ ३४ ॥ जन्नुजाताय=प्राणि-वर्गने भाटे. हितानि ( मू० हित ) =४याणुने, द्वित२४ साधनाने सारा ( मू० सार) = (१) श्रेष्ठ; (२) पराभी. अलपत् (धा० लप् ) = मम ( मू० अस्मद् ) = भने. ती हवी. ૧૨૭ अन्वयः जिनानां या सारा राजी जन्तु-जाताय हितानि अलपत् सा राजिन्- नाना- अमल-पद्ममीलं पाद-युगं दधाना ( राजी ) मम अलं मुदं दिश्यात् । શબ્દાર્થ अलं=भत्यंत. दिश्यात् (धा० दिशू ) =अे. मुदं ( मू०] मुद्र ) = ने. युग-युगल. पादयुगं यर-युगलने. दधाना (धा० घा) = धारयु ४२नारी.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy