SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ સ્તુતિચતુવંશતિકા [८ श्रीयन्द्रप्रस'शशधरकरश्वेतभासि! चन्द्रांशुधवकस्विपि । 'द्विपेन्द्रे' गजपता। 'स्वायत्या' निजायामेन कृत्वा । 'भगे' सानुमति । 'अतनुमदवने' अतनु-प्रभूतं मदवनं-दानजलं यस्य तस्मिन्, अथवा अतनुमद एव श्यामत्वात् वनं-काननं यस्य तस्मिन्, नगः किल वनवान् भवतीति अभिप्रायः। 'हे' इत्यामन्त्रणे । 'ममतारातिमत्ते!' अरातिमतो-विपक्षयुक्तस्य भाषो अरातिमत्ता, सा न मतानाभिमेता यस्यास्तस्याः सम्बोधनम् । हे वज्रांडशि! त्वं हेमतारा तनुमदवने प्रयत्नं विधत्स्वेति सम्बन्धः ॥३२॥ अवचूरिः ___ हे वज्राङ्काश देवि ! तनुमदवने-जन्तुरक्षणे प्रयन्तं विधेहि । हे सृणिवज्रधारिणि!। स्वायत्यागे ! शोभन आयोऽर्थागमो दानं च यस्याः। त्वं कथंभूता ? । हेमतारा-कनकोज्ज्वला । हे अध्यारूढे (गतवति)! । क ?। द्विपेन्द्रे । किंभूते ? । अतिमत्ते-मदोद्धते। चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या-निजायामेन अगे-पर्वत इव । अतनु-प्रचुरं मदवनं-मदवारि यस्य तस्मिन् । अरातिः-वैरी सोऽस्यास्तीत्यरातिमान, तस्य भावोऽरातिमत्ता, सा न मता यस्यास्तस्याः संबोधनम् ॥ ३२॥ अन्वयः हे वज्राघुशि ! अङ्कुश-कुलिश-भृत् ! सु-आय-त्यागे ! अति-मत्ते, शशधर-कर-श्वेतभासि, स्व-आयत्या अगे, अतनु-मद-वने द्विप-इन्द्रे अध्यारूढे ! अ-मत-अरातिमत्ते ! हेमन्-तारा त्वं तनुमद्-अवने प्रयत्नं विधत्स्व ।। . .. शार्थ . ... वज्राङ्कुशि! (मू० वज्राङ्कुशी )=डे corigशी | तनुमदवने शरीरधारी (21)२क्ष ने विधे. (हेव)! हेमन्सु वर्ण, अङ्कुश-अंश. हेमतारा सुवर्णन 24 Sarge. कुलिश=40. अति-सत्यत. अङ्कुशकुलिशभृत्-डे म॥ मने पलने मत्त (धा० मद् )-महथा युद्धत. धा२९ ४२नारी! अतिमत्ते=मतिशय महो-भत्त. विधत्स्व (धा० धा) विधान ४२. अध्यारूढे! (मू० अध्यारूढ)-३४ थये!(२०) प्रयत्नं (मू० प्रयत्न )=यनने. शशधर शशां, यन्द्र आय-दान. कर-२६. स्वायत्यागे! उत्तम छ सामने हनन श्वेत-श्वेत, स. सवा! (सं.) भासन्ति , प्रा. तनुमत् देहधारी, प्राणी. शशधरकरश्वतभासि=यन्द्रन 301 वी अवन-२क्षण. श्वेत xilia. १प्रथना विभक्तिर्वा । २ संबोधनं वा ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy