SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ fringer] स्तुतिचतुर्विशतिका जिनेश्वराणां नुतिः जीमाद् राजी' जनितजननज्यानिहानिर्जिनानां. सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भन्योद्धृत्या भुवि कृतवती याऽवहद् धर्मचक्र सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ ३०॥ टीका जीयादिति । 'जीयात् ' जयतु । 'राजी' परिपाटि । 'जनिकानज्मानित जनिता जननज्यान्यो:-जन्मजरसोनि-किनाशो यया सा। 'जिनानां जगनुरूणाम् । सरकार सत्यस्य क्सतिः । जयदं' अभ्युदयावहन् । 'इतरुक् । गतरोगा । 'सारविन्दा सहारविन्दःवारिजन्मभिर्वर्तते या सा । 'अवतारं जन्माणम् । भन्योद्धृत्या' भन्याना या उदृतिमेवोत्ताररूपा तया हेतुभूतया । 'अधि' पृथिव्याम् । 'कृतवती' विहितवती । 'या' । 'अवहत-बभार । *धर्मचक्रं । धर्मसमयोस्पनं रथाङ्गम् । 'सत्यागा' त्यागसहिता । 'रञ्जयत् ' रचीवाद । 'अमितरुकू' अपरिमाणयोतिः । 'सा' । 'रवि' सूर्यम् । 'दावतारं' दवोज्ज्वला भएका मापी अनुरागमुत्पादयन्ती अमितरुक् यस्याः सा । 'सारविन्दा' सारं-बलं विन्दति-लभते पाल। 'बत' इति विस्मये । 'अरं' शीघ्रम् । प्रथमान्तानि विशेषणानि द्विायान्तानि कृत्वा धर्मचकास्य वा योजनीयानि । सा सत्यागारं जिनानां राजी जीयात् या दावतारं धर्मचक्रं रवि स्खयद् भव्योवृत्या अवहत् इत्पन्चयः ॥३०॥ .. अवचूरिः जिनामा सजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागार-गृहम् । जबदमम्युपयावहम् । इतरुण-गतरोगा । सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैर्वतते या । या भव्योवृक्षाभव्यानामुद्धतिर्भवोत्ताररूपा तया हेतुभूलया भुवि-पृथिव्यामवतारं कृतवती । या धर्मचकावर वाह । सत्यांगा-सदामा । धर्मचक्रं कथंभूतम् ! । रञ्जयत्-रक्तीकुर्वत् । रवि-सूर्यम् । दावतारं-वायोज्ज्व लम् । अमिता-अप्रमाणा रुक्-कान्तिर्यस्य ॥ ३०॥ | অকঃ या स-त्यागा (जिन-राजी) भव्य-उद्धृत्या भुवि अवतारं कृतवती, जय-सर्षि व अमिा-एक, दाव-तारं धर्म-चकं अवहत, सा सत्य-आगारं, इत-रुक, ब-अरविन्दा, जणित-जनन-ज्यानि-हानिः राजी जीयात् । १'सजिः' इत्यपि पाठः। २ 'सत्यागा रचयदमितरुक् सारधिन्दा वतारम्' इत्यपि पाठो न्याम् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy