SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १०६ સ્તુતિચતુર્વિશતિકા [७ श्रीभुपाई टीका दधतीति । 'दति !' धारयमाणे !। ' रविसपत्नं । रवेः सपत्नभूतं, प्रभाधिक्यात् । 'रत्नं ' माणिक्यम् । 'आभास्तभास्वन्नवघनतरवारि वा' आभया-छायया अस्तभास्वन्नवधनः तिरस्कृततारतरुणमेघो यः तरवारि:-कृपाणस्तं वा । वाशब्दः समुच्चये। 'रणारावरीणां ' रणसम्बन्धिना रावेण रीणां-खिन्नाम् । 'गतवति !' आरूढे !! 'विकिरति' विक्षिपति । एतत् सिंहस्य देव्या वा. विशेषणम् । 'आली' सन्ततिम् । ' महामानसि' ! महामानस्यभिवाने ! । 'इष्टान् ' अभिमतान् । अव रक्ष । 'घनतरवारि' सान्द्रतरपानीयम् । 'वारणारौ ' मृगपतौ । 'अरीणाम् । हे महामानास ! रविसपत्नं रत्नं घनतरवारिं वा दधति ! अरीणां आली विकिरति वारणारौ गतवति ! इष्टान् अवेत्यन्वयः ॥ २८ ॥ अवचूरिः हे महामानसिदेवि! इष्टानभिमतान् नरादीन् अव-रक्षा हे गतवति प्राप्नुषि! कस्मिन्। वारणारौ सिंहे। हे दधति धारयति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्त्या अस्तो भास्वान सूर्यो येन स चासौ नवो नूतनी घनो निबिडस्तरवारिः खगश्च तम् । वा समु. चये । सिंहे किं कुर्वति । अरीणां वैरिणामाली श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारा वेण (ध्वनिना) रीणां क्षीणाम् । खळू किंभूतम् । घनतरवारिं सान्द्रतरपानीयम् । रत्नविशेषणं वा ॥२८॥ अन्वयः रवि-सपत्नं रत्नं आभा-अस्त-भास्वत्, नव-घन-तर-वारिं धन-तरवारिं वा दधति ! अरीणां रण-आराव-रीणां आलीं विकिरति ! वारण-अरौ गतवति ! महामानसि ! इष्टान् अव । अथवा रवि-सपत्नं, आभा-अस्त-भास्वन्-नव-घन-तरवारिं धनतर-वारिं रत्नं दधति ! अरीणां रण-आराव-रीणां आली विकिरति वारण-अरौ वा गतवति ! महामानसि ! इष्टान् अव । શબ્દાર્થ दधति ! (धा० धा ) 3 धा२५ ४२नारी! | नवधनतरवारि-नूतन भेधनी २भ अतिशय रवि-सूर्य, सू२०१. પાણી છે જેને વિષે એવી. सपत्नशत्रु. तरवारि-त२१।२, मस. रविसपत्नं सूर्यन। शत्रु३५. , आभास्तभास्वन्नवधनतरवारिं (१) 43 रत्नं (मू० रत्न )=२त्नने, माने. પરાસ્ત કર્યો છે પ્રકાશિત એવા નવીન भास्वत्=(१) सूर्य; (२) शित, तस्वी . મેઘને જેણે એવી તરવારને; (૨) તેજ आभास्तभास्वन्ति 43 परास्त यो छ વડે તિરોહિત કર્યા છે. સૂર્ય, નુતન મેઘ સુર્યને જેણે એવા. તેમજ ખર્શને જેણે એવા. बारि=ore, ied. वामने (सभुश्ययार्थ).
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy