SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ निस्तुतयः ] स्तुतिचतुर्वंशतिका ૧૦૧ " ' अधिका मानवानी' उत्कृष्टा नृणाम् । निर्धारणे षष्ठी । 'पदं' चरणक्षेपम् । 'उपरि' अग्रभागे । 'दधाना धारयन्ती । 'वारिजानां ' अरविन्दानाम् । 'व्यहार्षीत् ' विचचार । ' सदमरसहिता' सद्भिः-शोभनैः अमरैः सहिता - समेता | 'या' । ' बोधिकामा' बोधिः - धर्मावाप्तिस्तत्र कामः इच्छा यस्याः सा।स्वयमवाप्त बोधित्वादन्येषामिति गम्यते । ' नवानां ' नवत्वसंख्यावताम् । नूतनानां वा । या बोधिकामा व्यहार्षीत् सा जिनततिः वः चित्तवृत्तेः गोचरे व्रजतु इति योगः॥२६॥ अवचूरिः जिनानां युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किंभूतायाः । सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्वीदू विहारं कृतवती । किंभूता । नवानां नवसंख्यानां नूतनानां (वा) वारिजानां स्वर्णकमलानामुपरिष्टात् पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा स्वयमवाप्तबोधित्वात् परेषां बोधिर्धर्मप्राप्तिस्तत्र कामो ( वाञ्छा ) यस्याः सा ॥ २६ ॥ अन्वयः या बोधि-कामा, सत्-अमर - सहिता, नवानां वारिजानां उपरि पदं दधानो व्यहार्षीत्, सी मानवानां अधिका जिन-ततिः वः से-दम-रस-हितायाः चित्त वृत्तेः गोवरं व्रजतु । શબ્દાર્થ व्रजतु (धा० व्रज् ) = लगे. तति=श्रेषि. जिनततिः-भिनानी श्रेशि. गोचरं (मू० गोचर ) = गोयर, विषय. सद्मरसहितायाः=७५शुभं३यी रसे उरीने युक्त એવાને હિતકારી. अधिका ( मू० अधिक ) = उत्सृष्ट. मानवानां (मू० मानव ) = भनुष्याभां पदं ( मू० पद ) = थरने. उपरि= ३५२. दधाना (धा० धा ) =धारणु कुश्ती थडी. वारिजानां (मू० वारिज )= ४भबीना. व्यहार्षीत् (धा० हृ ) = विहार ये. सहित=साथै, सदमरसहिता =सनो भने देवा सहित અથવા સુદે સહિત. बोधि=सभ्यद्दत्व, सत्य दर्शन. बोधिकाना=सभ्यत्व सौंपहिन शववानी અભિલાષા છે જેને એવી. नवानां ( मू० नव अथवा नवन् ) = नूतन અથવા નવ. શ્લેકાર્થ જિનેશ્વરનું ધ્યાન— ૬ (પેાતાને સમ્યક્ત્વ પ્રાપ્ત થયેલું àાવાથી અન્ય જીવોને પણ) સમ્યકૃત્વ (સંપાદન કરાવવા)ની અભિલાષા રાખતી તેમજ સજ્જના તથા દેવાથી યુક્ત ( અથવા સુદેવાથી પરિષ્કૃત ] એવી, તથા નવીન અથવા નવ (સુવર્ણનાં) કમલા ઉપર ચરણને ધારણ
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy