SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ર સ્તુતિચતુર્વંશત્તિમ अवचूरिः सा जिनश्रेणी मम मतिं दद्यात् । अस्तमुद्रा मुक्तप्रमाणा । गता प्राप्ता अमरसभा देवपर्षद् जिन पनि अध्यगात् प्राप्तवती । आद्यां प्रथमाम् । किंभूता । असुरमध्यगा अँसुरमध्ये गच्छतीति । किं कुर्वती । रत्नांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उद्गतैरागं यद् तामरसं पद्मं तद्वद् भासुरं कुर्वाणा ॥ २२ ॥ अन्वयः रत्न - अंशुभिः गगन - अन्तरालं उद्-राग-तामरस-मासुरं विदधती ( स्वर्गतः ) आगता, असुर-मध्य-गा, अस्त-मुद्रा अमर - सभा यां आद्यां ( जिन प)ि अभ्यगात् सा जिन - पतिः मे मतिं वितनुतात् । अथवा असुर [ अथवा सुर ] मध्य-ग-आद्यां यां ( जिन-पडि) अमर सभा गता अध्यगात् (च), अस्त-मुद्रा, रत्न - अंशुभिः गगन - अन्तरालं उ-राग-तामरस-भासुरं विदधती जिन-पङ्किः मे मतिं वितनुतात् । શબ્દાર્થે सा / मू० तद् )=ते. मति ( मू० मति) = युद्धिने. वितनुतात् ( धा० तन् ) = विस्तारै।. पतिश्रेषि. जिनपा=भिनानी श्रे(यु. मुद्रा=प्रभालु, परिभाष. अस्तमुद्रा=परिभाशु-रहित. आगत' (धा० गम् )=आवेशी. गता ( मू० गत ) = भन उरेली, सभा=सला, परिषद्, अमरसभा = देवानी परिष मध्य-पयसेो लाग. [ ६ श्रीपद्मप्रभ गम्= प्राप्त थ. असुरमध्यगा=असुरोनी मध्यभां ती आद्यां (मू० आय ) = प्रथम, उत्तम. असुरमभ्यगाथी सेना मध्य भागभां જનારાઓમાં પ્રથમ, रत्न = २त्न रत्नांशुभिः रत्ननां हिर। १3. . विदधती ( धा० वा. ) = १२नारी. JJF=2413121. अन्तराल= मध्य भाग. गगनान्तरालं=महाशना मध्य भागने. उद्= उत्सॄष्टता-वाय! अव्यय. राग-२४तता, तोश. उद्रागष्ट शताश 'प्रेमा भैवां उद्रागतमिरसभा सुरे= 3(ष्ट से श्वाश ने भां એવાં પના જેવું જૈદીપ્યંગન. अन्य गात (वा० ) ती हवी. જાકાર્ય સમગ્ર જિનેશ્વરાની સ્તુતિ— “ ( रत्ननडित आभूषभांना ) रत्नानां विडेयाशना अध्य-भागने, उत्कृष्ट ♦ રતતા જેમાં એવાં પદ્માનાં જેવું સ્ટ્રીપમાન કરતી થી (શિખાથી ) આવેલી
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy