SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિશતિકા [५ श्रीसुमतिकालीदेव्यै प्रार्थना नगदाऽमानगदा माम् अहो ! महोराजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २०॥ ५॥ -आर्या टीका नगदेति । 'नगदाऽमानगदा' नगान्-पर्वतान् यति इति नगदा, अमाना-अप्रमाणा गदा-प्रहरणविशेषो यस्याः सा । 'मां' 'अहो' इत्यामन्त्रणे विस्मये वा । ' महोराजिराजितरसा' महोराजिभि:-तेजस्ततिभिः राजिता-शोभिता रसा-पृथ्वी यया सा । 'तरसा' वेगेन बलेन वा । 'घनघनकाली' घनाः-सान्द्रा ये घनाः तद्वत् काली-श्यामा । कालीति नाम्ना । 'बत ' बतेति विस्मये । ' अवतात् । रक्षतु । ' उनदूनसत्रासत्रा' ऊनाः-स्तोकाः दूनाः-उपतप्ताः सत्रासा:सभयाः तांस्त्रायते या सा । काली तरसा मां अवतादित्यन्वयः ॥२०॥ अवचूरिः अहो इति संबोधने विस्मये वा। काली देवी मामवताद् रक्षतात् । किंभूता। नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री । अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा । कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा। तरसा बलेन शीघ्रं वा। घनो मेघस्तद्वद घनकाली प्रभूतकालवर्णा । बतेति विस्मये । ऊना अपूर्णाः दूना विपक्षैः सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥२०॥ अन्वयः अहो ! नग-दा, अ-मान-गदा, महसू-राजि-राजित-रसा, घन-घन-काली, ऊन-दूनस-त्रास-त्रा काली बत तरसा मां अवतात् ।। શબ્દાર્થ नग=पर्वत. अहो !=म! दो- तो, ने. महस्=ते. नगदा-पर्वतन लेना. राजित ( धा० राज् )=शित. मानभाय. रसा-पृथ्वी. अमान-भा५ विनानी, असाधारण. महोराजिराजितरसानी श्रेणि १ . गदागही, आयुध-विशेष. શિત કરી છે પૃથ્વીને જેણે એવી. अमानगदा असाधारण छ गहा रेनी मेवी. | तरसा-१ म; (२) पूर्व
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy