SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ७१ Creतुतयः] स्तुतिचतुर्विंशतिका अपरिग्रह परियड' अर्थ 'भू' थाय छे. 'मूर्छा परिग्रह : ' से बात तत्वाशिमસત્રના સપ્તમ અધ્યાય (સૂ) ૧૨) ઉપરથી પણ જોઈ શકાય છે. ફક્ત કાંચન-કામિનીને ત્યાગ કર્યો એટલે સંપૂર્ણતઃ અપરિગ્રહ વ્રતનું પાલન થઈ ચૂકયું એમ માનવું તે ભૂલ ભરેલું છે, પરંતુ અભિલાષાને વિરોધ કરે, લેભનું નિકન્દન કરવું, કઈ પણ વસ્તુના ઉપર મમતા ન રાખવી मेनु नाम यथार्थ परियड' छे. धर्म-य: ધર્મચક સંબંધી ઉલેખ ૩૦ મા તેમજ ૯૪ મા શ્લોકમાં પણ દષ્ટિ–ગોચર થાય છે. એની વિશિષ્ટ માહિતી માટે જુઓ ૯૪ મા લેકનું સ્પષ્ટીકરણ. आगम-स्तुतिः असुमतां मृतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धता ऽऽजिनवरागमनोभवमाय ! तम् ॥१५॥ टीका असुमतामिति । असुमता' प्राणिनाम् । 'मृतिजात्यहिताय । मृतिजाती-मरणजन्मनी ते एव अहितं-अपथ्यं तस्मै यः तादर्थ्यचतुर्थीयम् । 'जिनवरागम !' अर्हत्सवचनम् । 'नः' अस्माकम् । 'भवं' संसारम् । 'आयतं' दीर्घम् । 'प्रलघुतां नय' ह्रसीयस्त्वं प्रापय । निर्मथितोद्धताजिनवरागमनोभवमाय !' 'तं. उद्धताजिः-उद्दामसङ्ग्रामः नवरागो-नूतनो द्रव्यादावभिलाषः मनोभवः-कामः माया-वञ्चनिका ते निर्मथिता येन, अथवा उद्धताजी नवरागं नवो रागो यस्य तन्मनस्तत्र भवा या माया सा निर्मथिता येन, यदिवा उद्धताजिन:-उत्क्षिप्तचर्मा, वरागमना:वरागः-प्रधानशैलो अर्थात् कैलासः तत्र मनो यस्य, माया संसारलक्षणा, निर्मथिता उद्धताजिनस्य वरागमनसो 'भव'स्य माया येन तस्यामंत्रणम् । इदमपि व्याख्यानं लोकयुक्त्यनुसारेण घटत एव । हे जिनवरागम ! यो मृतिजात्यहिताय असुमतां तं भवं नः प्रलघुतां नयेति सम्बन्धः । अथवा नो इति प्रतिषेधे । मृतिजात्योरसुमतां सम्बन्धिन्योरहिताय यो नो भवति, किंतर्हि तदुपचयहेतुत्वात् हिताय, तं भवं प्रलघुतां नयेति व्याख्यायते ॥ १५॥
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy