SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ३ श्रीशंभवजिन स्तुतयः अथ श्रीशंमवस्याभ्यर्थना " निर्भिन्नशत्रुभवभय ! शं भवकान्तार ! तार ! ममारम् । वितर त्रातजगत्रय ! शंभव ! कान्तारतारतारममारम् ॥ ९ ॥ टीका निर्मिनेति । 'निर्भिन्नशत्रु भवभय' विदारितारातिप्रभवभीते !।' शं सुखम् । 'भवकान्तारतार !' संसारारण्यतारक ! । ' तार !' उज्ज्वल ! | 'ममारं' मे शीघ्रम् । 'वितर' देहि | 'त्रातजगत्रय !' रक्षितंत्रैलोक्य ! । ' शम्भव' तृतीयजिन ! 'कान्तारतारत !' कान्तारतेषु - योषित्सुरतेषु अरत अनासक्त ! | 'अरममारं ' न रमत इत्यरमः, अरमो - मारः - कामो यत्र तत् अविषयद्वारकमित्यर्थः । हे शम्भव ! अममारं शं अरं मे वितरेति सम्बन्धः ॥ 1 ९ ॥ अवचूरिः ---आर्यागीतिः निसंभूत (उत्पन्न ) भय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेवरत कान्तामैथुनासक्त, न रमत इत्यरमोstaमाणोऽक्रीडन मारः कामो यत्र ॥ ९ ॥ अन्वयः (हे ) निर्भिन्न- शत्रु - भव भय ! भव- कान्तार-तार ! तार ! त्रात-जगत्-त्रय ! कान्तारत-अरत ! शंभव ! मम अरम-मारं शं अरं वितर । શબ્દાર્થ निर्भिन्न ( घा० भिद ) = लेडी नांचेस, नष्ट उरेल. शत्रु = शत्रु, हुश्मन. भव= उत्पत्ति. लयलय, श्री. निर्भिन्नशत्रुभवभय ! =लेही नांच्या નષ્ટ કર્યાં છે શત્રુઓ તરફથી ઉત્પન્ન થતા लयने मेवा ! (स ं०). भव=स'सार, भ.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy