SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पढमो सग्गो मंगलायरणं अणंतबलस्स' सामि, मग्गदंसगं चरमं तित्थयरं । सरिउं पाइअगिराअ, रएमि देवदत्ताचरिअं॥१॥ णिअकयकम्माण फलं, कहं लहेइ मणओ इह लोअम्मि । णिदसणं तस्स अस्थि, इणं 'देवदत्त त्ति चरिअं ॥२॥ अस्सि' जंबूदीवे, अहेसि पुरा एगं य णिवेसणं । रोहीअयो त्ति णाम, रिद्धं समिद्धं य थिमि ॥१॥ णिवसेंति तत्थ' इब्भा, अणेगे कुलीणा धीसंपन्ना । आसि तेसुं य एगो, दत्तणामो य गाहावई ॥२॥ भारिआ तस्स धीरा, कण्हसिरीणामेगा रूववई । गेहकज्जेसु दक्खा, आसि गंभीरा य गुणवई ॥३॥ ताइ जढलेण' जाया, कालंतरे एगा चारुकण्णा । दिण्णो ताए णामो, 'देवदत्त' त्ति य पिअरेहिं ॥४॥ तं पालेउ तेहि, रक्खिआ य पंच धायमायाओ । कुणेति पालणं ताअ, कायव्वदक्खाउ मणेणं ।।५।। तया वि णिअकायव्वं, ण पम्हुसेइ कज्जबहुला जणणी। भरेइ य सुसक्कारा, ताए जागरूअत्तणेण ।।६।। १. आर्याछंद । २. देवदत्ता इति । ३. आर्याछंद । ४. आसीत् ५. ऋद्ध:भवनादि की प्रचुरता से युक्त । ६. समृद्ध:-धन-धान्यादि से परिपूर्ण । ७. स्तिमितः-स्वचक्र और परचक्र के उपद्रवों से रहित । ८. उदरेण (हरिद्रादौ ल:-प्रा० व्या० ८।१।२५४) इति सूत्रेण जढरं, जढलं द्वौ भवतः । ९. पांच धायमाता-(१) अंकधात्री-गोद में उठाने वाली । (२) क्षीरधात्री-दूध पिलाने वाली। (३) मज्जनधात्री-स्नान कराने वाली । (४) क्रीडापनधात्री-क्रीडा कराने वाली । (५) मंडनधात्री-शृंगार कराने वाली । १०. विस्मरति (विस्मुः पम्हुस - विम्हर-वीसरा:-प्रा० व्या० ८।४।७५)।
SR No.006276
Book TitlePaia Padibimbo
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages170
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy