SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पाइयपडिबिंबो वाणि पियाए सुणिऊण भासए, आगारिओ हं खु णिवेण संपयं । कज्जं य आवस्सयमत्थि णिच्छियं, वच्चेमि दाणिं तह हं अओ पिया! ५६ सोऊण वाणि य पियस्स सा इम, णं मंतणं देइ तया कुमारगं । दाणि य आवस्सयमस्थि चे कयं, मित्तं इमं पेसिअ राय-मंदिरं ।।५७।। णाऊण सव्वं इर तेण संपयं, कज्जं य आवस्सयमत्थि चे पुणो। गच्छेज्ज खिप्पं य भवं य णिच्छियं, णो का वि बाहा य महं य विज्जए५८ (जुग्गं) कंताअ सोउं समयोइयं वयं, आइय सिग्धं कुमरो य सज्जणं । भासेइ तं संपइ रायमंदिरं, गच्छेज्ज आवस्सयमस्थि किं कयं ।।५९।। वाणि सुणित्ता कुमरस्स सज्जणो, मोअंगओ सो पउरं य माणसे । लद्धा य तेणं य णिवेण सक्कई, सो मोयए तत्थ अओ य वच्चणे ६० आणंदचित्तो गमणस्स उच्छुओ, हेट्ठं जया ओअरिओ य सज्जणो। बाहिट्ठिएहि मणुएहि सत्तरं, सो गुत्तरूवेण तयाणि मारिओ ॥६१॥ सह मुहा तस्स हयम्मि दारुणं, सोउं तया णिस्सरियं य सब्भअं । बाहिं समागम्म तया कुमारगो, पुप्फावईए य समं य विलोयए ।।६२।। हंतूण तं झत्ति य राय-सासणा, मच्चा तया ते वहगा पलाइया । दलृ मयं तं य तयाणि सज्जणं, पुप्फावई सा पइणो णिवेयए ।।६३।। गच्छेज्ज कंतो ! जइ तं य संपयं, होज्जा तया कि य फुडं य विज्जए। णिद्धं हयं पेच्छिय दुत्ति माणसे, जाओ य कुद्धो ललियंगभूवई ।।६४।। आगम्म पासायओ झत्ति बाहिरं, सेणा णिआ सज्जिय तेण संगरो। उग्घोसिओ भूवइणा समं इणं, सोऊण सव्वे वि गया य विम्हयं ६५ दठूण गेहम्मि तयाणि आहवं, वच्चेइ दुक्खं य जियारिभूहवो । आगम्म पासं दुहिआवइं णिअं, पुच्छेइ भे कोत्थि कुलो य संपयं ६६ सोऊण पण्हं कुविओ कुमारगो, साहेइ इत्थं णिवई य भारइं । अस्सुत्तरं मे अहुणा भुयाबलं, तुज्झ य देइस्सइ दाणि णिच्छियं ॥६७
SR No.006276
Book TitlePaia Padibimbo
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages170
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy