SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २८ पाइप डिबि सज्जणेण य तक्कालं, कुमारो पुच्छिओ तया । अग्गहो किं पुणो तुज्झ, माणसे किर विज्जए ॥ ६० ॥ जइ य अग्गहो चित्ते, पुणो य विज्जए तुह । पुच्छिऊण णरं कं वि, झत्ति दूरं पुणो कुण ॥ ६१॥ जइ ते वयणं मोसं, होहि अहुणा किर । किं देइस्ससि मज्भं तुं, कहियं सज्जणेण य ॥ ६२॥ सुणिऊण वयं णस्स, लवेइ कुमरो तथा । विसासो हिये मज्झ, णालीअं भणणं महं ॥ ६३॥ तहावि मे वयो मूसा, जइ होहिइ संपयं । देइस्सामि स चक्खूई, तुहं ति वयणं महं ॥ ६४॥ सुणित्ता वयणं तस्स, सज्जनो पिसुणेइ य । अतच्चं लवणं कस्स, सच्चं कस्स य विज्जए ॥ ६५ ॥ पुच्छणेण सव्वो य, णिण्णओ य हुविस्सइ | अण्णादुक्करो होइ, सच्चस्स णिण्णओ च्चि ॥ ६६॥ होइस्सइ य संपयं । भूसणारं हयं य ते ॥ ६७॥ जइ मे कहणं मूसा, देइस्सामि पुणो तुम्हं, पडिसुयं तया हिं, परोप्परं इणं वयं । कस्स सच्चमसच्चं य, दट्ठव्वं संपयं किर ॥ ६८ ॥ गमत्ता किंचि दूरं य, दिट्ठो हि णरो तया । सज्जणेण णमंसित्ता, इमो वयो य पुच्छिओ ॥६९॥ भद्द ! कोत्थि सुही लोए, धम्मिओ वा अहम्मिओ । सच्च लविअ अम्हं य, वादं दूरं करेज्ज तं ।।७० ।। सुणित्ता वयणं तस्स, आगंतुओ लवेइ सो । अम्मी य सुही अत्थि, धम्मी दुक्खं लहेइ य ॥७१॥ णिसम्म कहणं तस्स, ठढत्तं कुमरो गओ । विचित्ता य ठिई जाया, तम्मि कालम्मि तस्स य ॥७२॥ सोऊण भणणं तस्स, सज्जणो सम्मयं गओ । कुमारों तक्खणं तेण, जंपिओ वयणं इणं ॥ ७३॥
SR No.006276
Book TitlePaia Padibimbo
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages170
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy