SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 308...सज्जन तप प्रवेशिका पच्चक्खाण सूत्राणि 1. नवकारसी पच्चक्खाण (चौदह नियम स्मरण करने वालों के लिए) उग्गए सूरे नमुक्कारसहियं मुट्ठिसहियं पच्चक्खाई (पच्चक्खामि) चउव्विहंपि, आहारं-असणं, पाणं, खाइम, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं विगइओ पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिटेणं, उक्खित्तविवेगेणं, पड्डच्चमक्खिएणं, पारिट्ठावणियागारेणं, महत्तरा-गारेणं। देसावगासियं भोगोपरिभोगं पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 2. नवकारसहिअं पच्चक्खाण- उग्गए सूरे नमुक्कारसहिअं मुट्ठिसहिअं पच्चक्खाइ (पच्चक्खामि) चउव्विहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं महत्तरागारेणं, सव्वसमाहि वत्तियागारेणं वोसिरइ (वोसिरामि)। 3. पोरसी-साढपोरसी पच्चक्खाण- पोरसी-साढपोरसी मुट्ठिसहियं पच्चक्खाइ (पच्चक्खामि) उग्गए सूरे, चउव्विहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 4.पुरिमड्ड-अवड्ड पच्चक्खाण- उग्गए सूरे पुरिमढं-अवढं पच्चक्खाइ चउव्विहंपि, आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्न्कालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 5. एकासणा-बिआसणा पच्चक्खाण- पोरसी-साड्डपोरसी वा मुट्ठिसहिअं पच्चक्खाइ (पच्चक्खामि) उग्गए सूरे चउव्विहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहवयणेणं, सव्वसमाहिवत्तियागारेणं एकासणं बिआसणं वा पच्चक्खाइ, तिविहंपि, आहारं असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउंटणपसारेणं, गुरुअब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 6. एगलठाणा पच्चक्खाण- पोरसी-साड्डपोरसी वा मुट्ठिसहियं पच्चक्खाइ (पच्चक्खामि) उग्गए सूरे चउव्विहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं,
SR No.006259
Book TitleSajjan Tap Praveshika
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy