SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-1 परत्थकरणं च, सुह गुरु जोगो तव्वयण सेवणा आभवमखंडा ।। • अब पुनः 'णमुत्थुणसूत्र' बोलें णमुत्थुणं -I...259 मुत्थुणं अरिहंताणं भगवंताणं ।।1।। आइगराणं, तित्थयराणं सयं संबुद्धाणं ।।2।। पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवर पुंडरियाणं, पुरिसवर गंधहत्थीणं । ।3।। लोगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोगपइवाणं, लोगपज्जो अगराणं ।।4।। अभयदयाणं चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, बोहिदयाणं । ।5।। धम्मदयाणं, धम्मदेसियाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवर चाउरंत चक्कवट्टीणं । 16 ।। अप्पsिहय वर नाण- दंसण-धराणं, विअट्टछउमाणं । । 7 ।। जिणाणंजावयाणं, तिन्नाणं तारयाणं, बुद्धाणं-बोहयाणं, मुत्ताणं- मोअगाणं । 18 । । सव्वन्नूणं सव्वदरिसीणं, सिव-मयल- मरुअ- मणंत- मक्खय- मव्वाबाह मपुणरावित्ति सिद्धिगड़-नामधेयं ठाणं संपत्ताणं, नमो जिणाणं जिअभयाणं ।।9।। जे अ अईआ सिद्धा, जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा, सव्वे तिविहेण वंदामि ।।10।। - ।। इति देववंदन विधि । । देववंदन करते हुए कोई अविधि अशातना हुई हो तो मन-वचन-काया से मिच्छामि दुक्कडं।
SR No.006259
Book TitleSajjan Tap Praveshika
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy