SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 162... नाट्य मुद्राओं का एक मनोवैज्ञानिक अनुशीलन 130. अधोमुखतलाविद्धौ, ज्ञेयौ गरूडपक्षकौ । 131. हंसपक्षकृतौ हस्तौ, व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ, दण्डपक्षाविति स्मृतौ ॥ नाट्य शास्त्र, 9/193 132. ऊर्ध्वमण्डलिनौ हस्ता, वूर्ध्व देश विवर्तनात् । 134. उदवेष्टितो भवेदेको, भ्रामितावुरस: स्थाने, नाट्य शास्त्र, 9/194 133. तावेव पार्श्वविन्यस्तौ पार्श्व मण्डलिनौ स्मृतौ । नाट्य शास्त्र, 9/195 137. द मिरर ऑफ गेश्चर, 44 138. पद्मकोषौ यदा हस्तौ, नलिनी पद्मकोषौ तु, तदा नाट्य शास्त्र, 9/195 द्वितीयश्वापवेष्टितः । ह्युरोमण्डलिनौ स्मृतौ ॥ नाट्य शास्त्र, 9/196 135. द मिरर ऑफ गेश्वर, 43 136. हस्तौ तु मणिबन्धान्ते, कुञ्चितावञ्चितौ यदा । खटकाख्यकृतौ स्यातां, मुष्टिकस्वस्तिकौ तदा ।। नाट्य शास्त्र, 9/198 व्यावृत्तपरिवर्तितौ । ज्ञेयौ प्रयोक्तृभिः ।। नाट्य शास्त्र, 9/199 139. द मिरर ऑफ गेश्वर, 44 140. करावुद्वेष्टिताग्रौ तु, प्रविधायालपल्लवौ । ऊर्ध्वप्रसारिताविद्धौ, विज्ञेयावुल्वणावपि ॥ नाट्य शास्त्र, 9/200 141. द मिरर ऑफ गेश्वर, 44 142. पल्लवौ च शिरोदेशे, संप्राप्तौ ललितौ स्मृतौ । नाट्य शास्त्र, 9/202 143. कूर्परस्वस्तिकगतौ, लताख्यौ ललिताविति । नाट्य शास्त्र, 9/202
SR No.006253
Book TitleNatya Mudrao Ka Manovaigyanik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy