SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भरतमुनि रचित नाट्य शास्त्र की मुद्राओं का स्वरूप... ...155 32. हिन्दी शब्द सागर, भा. 10, पृ. 7044 33. द मिरर आफ गेश्वर, 43 34. खटकाख्ये यदा हस्ते, तर्जनी संप्रसारिता । हस्तः सूचीमुखो नाम, तदा ज्ञेयः प्रयोक्तृभिः ।। नाट्य शास्त्र, 9/61 35. द मिरर ऑफ गेश्वर, 32-33 36. यस्याङ्गुल्यस्तु विरलाः, सहाङ्गुष्ठेन कुञ्चिताः। ऊर्ध्वा ह्यसंगताग्राश्च, स भवेत्पद्मकोषकः ॥ नाट्य शास्त्र, 9/77 37. (क) द मिरर ऑफ गेश्वर, 33 (ख) इण्डियन क्लासीकल डान्स 136, (29) 38. अङ्गुल्यः संहताः सर्वाः, सहाङ्गुष्ठेन यस्य च। तथा निम्नलश्चैव स तु सर्वशिराः करः ॥ नाट्य शास्त्र, 9/81 39. इण्डियन क्लासीकल डान्स, 135 (24) 40. अधोमुखीनां सर्वासामङ्गुलीनां कनिष्ठाङ्गुष्ठकावूव, स भवेन्मृग शीर्षक: ॥ समागमः । नाट्य शास्त्र, 9/83 41. हिन्दी शब्द सागर, भा. 8, पृ. 4276 42. (क) द मिरर ऑफ गेश्वर, 34 (ख) इण्डियन क्लासीकल डान्स, 36 (36) 43. त्रेताद्विसंस्थिता मध्या, तर्जन्यङ्गुष्ठका यदा । अंगुलेऽनामिका वक्रा, तथा चोर्ध्वकनीयसी ॥ नाट्य शास्त्र, 9/85 44. (क) द मिरर ऑफ गेश्वर, 34-35, और प्लेट (ख) इण्डियन क्लासीकल डान्स, 135 (18-19) 45. आवर्तिन्यः करतले, यस्याङ्गुल्यो भवन्ति हि। पार्श्वागतविकीर्णाश्च, भवेदलपल्लवः ।। स नाट्य शास्त्र, 9/88
SR No.006253
Book TitleNatya Mudrao Ka Manovaigyanik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy