SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा उपयोगी विधियों का प्रचलित स्वरूप ... 441 सव्वदेवसमुदयेण मेरुम्मि सव्वोसहीहिं सव्वे जिणा अभिसित्ता तेण सव्वेण अहिवासयामि सुव्वयं दढव्वयं सिद्धं बुद्धं सम्मदंसणमणुपत्ते हिरि हिरि सिरि सिरि मिरि मिरि गुरु गुरु अमले अमले विमले विमले सुविमले सुविमले मोक्खमग्गमणुपत्ते स्वाहा (अथवा ) ॐ नमो खीरासवलद्धीणं ॐ नमो महुआसवलद्धीणं ॐ नमो संभिन्न सोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुट्ठबुद्धीणं जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ ॐ कं क्षः स्वाहा। 11. जिने सहजगुणस्थापन मंत्र - ॐ नमो विश्वरूपाय अर्हते केवलज्ञानदर्शनधराय स हूं स: ह्रौं हजगुणान् जिनेशे स्थापयामि स्वाहा । 12. प्रतिष्ठा मंत्र - ॐ वीरे वीरे जयवीरे सेणवीरे महावीरे जये विजये जयन्ते अपराजिए ॐ ह्रीं स्वाहा । 13. घातिकर्मक्षयोत्पन्नगुणस्थापन मंत्र:- ॐ नमो भगवते अर्हते घातिक्षयकारिणे घातिक्षयोत्पन्नगुणान् जिने स्थापयामि स्वाहा। 14. पादलिप्तीयप्रतिष्ठा मंत्रः- ॐ नमो अरिहंताणं ॐ नमो सिद्धाणं ॐ नमो उवज्झायाणं ॐ नमो लोएसव्वसाहूणं ॐ नमो ओहिजिणाणं ॐ नमो परमोहिजिणाणं ॐ नमो सव्वोहिजिणाणं ॐ नमो अणंतोहिजिणाणं ॐ नमो केवलिजिणाणं ॐ नमो भवत्थकेवलिजिणाणं ॐ नमो भगवओ अरहओ महई महावीरवद्धमाणसामिस्स सिज्झउ मे भगवई महई महाविज्जा वीरे 2 महावीरे जयवीरे सेणवीरे वद्धमाण वीरे जये विजये जयंते अपराजिए अणिहए मा चल 2 वृद्धिदे 2 हँ 2 ह्रीं 2 स: ओहिणी मोहिणी स्वाहा । 15. सौभाग्य मंत्र - ॐ अवतर अवतर सोमे 2 कुरु 2 निवग्गु 2 सुमि सोमणसे महुमहुरे ॐ कविल ॐ कः क्षः स्वाहा । पादलिप्तीयसौभाग्यमंत्र:ॐ नमो वग्गु 2 निवग्गु 2 सुमिणे सोमणसे महुमहुरे जयंते अपराजिए स्वाहा। 16. जिनमूर्त्तिप्रतिबोध मंत्र :- ॐ ह्रीं अर्हन्मूर्तये नमः (प्रवचनमुद्रा पूर्वक प्रतिबोधः)।। - 17. अचलमूर्त्तिस्थिरीकरण मंत्रः - ॐ स्थावरे तिष्ठ तिष्ठ स्वाहा । 18. सिंहासन स्थापना मंत्रः - इदं रत्नमयमासनमलंकुर्वन्तु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्या जिनाः स्वाहा। 19. चलप्रतिमायां न्यसनीय मंत्रः- ॐ जये श्रीं ह्रीं सुभद्रे नमः । 20. सुरकृतातिशय स्थापन मंत्र - ॐ नमो भगवते अर्हते सुरकृतातिशयान् जिनस्य शरीरे स्थापयामि स्वाहा।
SR No.006251
Book TitlePratishtha Vidhi Ka Maulik Vivechan Adhunik Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages752
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy