SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 378... प्रतिष्ठा विधि का मौलिक विवेचन व्यक्ति...... कारिते जिनबिम्बप्रतिष्ठाविधिमहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवी प्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा-विधिमहोत्सवे आगच्छआगच्छ पूजां बलिं गृहाण-गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा। ईशान कोण में- ॐ नम ईशानाय ऐशानीपतये त्रिशूलहस्ताय वृषभवाहनाय सपरिजनाय अस्मिन् जम्बूद्वीपे...... श्रीसंघकारिते / व्यक्ति ...... कारिते जिनबिम्बप्रतिष्ठाविधि-महोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवी प्रतिष्ठा, गुरुमूर्तिप्रतिष्ठाविधिमहोत्सवे आगच्छ-आगच्छ पूजां बलिं गृहाणगृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा। ऊपर में- ॐ नमो ब्रह्मणे ऊर्ध्वलोकाधिष्ठायकाय राजहंसवाहनाय सपरिजनाय अस्मिन् जम्बूद्वीपे...... श्रीसंघकारिते । व्यक्ति...... कारिते जिनबिम्बप्रतिष्ठाविधिमहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवी प्रतिष्ठा, गुरुमूर्तिप्रतिष्ठाविधि-महोत्सवे आगच्छ-आगच्छ पूजां बलिं गृहाण-गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा। नीचे में- ॐ नमो नागेभ्यः पातालाधिष्ठायकेभ्यः पद्मवाहनेभ्यः सपरिजनेभ्यः अस्मिन् जम्बूद्वीपे...... श्रीसंघकारिते / व्यक्ति...... कारिते जिनबिम्बप्रतिष्ठा-विधिमहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवी प्रतिष्ठा, गुरुमूर्तिप्रतिष्ठाविधिमहोत्सवे आगच्छत-आगच्छत, पूजां बलिं गृहणीत-गृहणीत शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा। ___ॐ आदित्य-सोम-मङ्गल-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतुसहिताः खेटा जिनपतिपुरतोऽवतिष्ठत स्वाहा। अस्मिन् जम्बूद्वीपे...... श्रीसंघकारिते । व्यक्ति ...... कारिते जिनबिम्बप्रतिष्ठा-विधिमहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवी प्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा-विधिमहोत्सवे आगच्छत-आगच्छत, पूजांबलिं गृहणीत-गृहणीत शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा। प्रभु प्रतिष्ठा- प्रतिष्ठा के दिन जिनमंदिर में सुबह स्नात्र पूजा करवाएं। प्रतिष्ठा लग्न के निकट आने पर गुरु भगवन्त के द्वारा कुंभस्थापना आदि के
SR No.006251
Book TitlePratishtha Vidhi Ka Maulik Vivechan Adhunik Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages752
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy