________________
जिनमन्दिर निर्माण की शास्त्रोक्त विधि ...167 38. पूर्वापरं यदा द्वार प्रणालं चोत्तरे शुभम्....
जैन मुक्ता: समस्ताश्च, याम्योत्तर क्रमैः स्थिताः । वाम दक्षिण योगेन, कर्तव्यं सर्व कामदम् ॥
__ अपराजित पृच्छासूत्र, 108 39. पूर्वापरस्य प्रासादे, नालं सौम्ये प्रकारयेत् । . तत् पूर्वे याम्यसौम्यास्ये, मण्डपे वाम दक्षिणे ॥
प्रासादमंजरी, 50 40. मण्डपे ये स्थिता देवस, तेषां वामे च दक्षिणे। प्रणालं कारयेद् धीमान्, जगत्यां च चतुर्दशम् ।।
प्रासादमंडन, 2/36 41. जगई अ भित्ति उदए छज्जइ सम चउदिसेहिं पि
वास्तुसार प्रकरण, 3/54 42. दीपालयं प्रकर्त्तव्यं, ग्रहस्य दक्षिणांगके । वामांगे तु न कर्त्तव्यं, स्वामियशः सुखापहम् ।
शिल्प रत्नाकर, 3/123 43. स्नानं पूर्वमुखी भूय, प्रतीच्यां दन्त धावनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥
उमास्वामी श्रावकाचार, 97 44. शिल्प रत्नाकर, 4/30-32 . 45. प्रासाद मंडन, 2/25, 8/33, 8/35-36 46. देवशिल्प, 85-86 47. प्रासादानामधिष्ठानं, जगती सा निगद्यते । यथा सिंहासनं राज्ञः, प्रासादस्य तथैव सा ।
प्रासादमंडन, 2/1 48. वही, 2/15-18 49. गजपीठं विना स्वल्प, द्रव्ये पुण्यं महत्तरम् । जाड्यकुम्भश्च कर्णाली, ग्रास पट्टी तदा भवेत् ॥
कामदं कणपीठं च, जाड्यकुम्भश्च कर्णिका। लतिने निर्गमं हीनं, सान्धारे निर्गमाधिकम् ॥
प्रासाद मंडन, 3/12-13