SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमण आवश्यक का अर्थ गांभीर्य 249 छह आवश्यकों में प्रतिक्रमण ऐसा अनुपम आवश्यक है जिसके सम्बन्ध में कईजन स्वतन्त्र जानकारी की अभिरुचि रखते हैं तथा इस क्रिया को निष्ठा के साथ सम्पन्न करने का प्रयत्न करते हैं अतः इस आवश्यक की विस्तृत विवेचना खण्ड 12 में की जाएगी। सन्दर्भ - सूची 1. प्रतीपं क्रमणं प्रतिक्रमणम्, अयमर्थः शुभयोगेभ्योऽ शुभयोगान्तरं क्रान्तस्य शुभेषु एव क्रमणात्प्रतीपं क्रमणम्। योगशास्त्र स्वोपज्ञवृत्ति 3, पृ. 688 2. प्रतिक्रम्यते प्रमादकृतदैवसिककादिदोषो निराक्रियते अनेनेति प्रतिक्रमणं । गोम्मटसार जीवकाण्ड, भा. 2 367 की टीका, पृ. 613 भूय सावज्जओ निवत्तामि । तदणु मईओ विरमणं जं ॥ 3. नेयं पडिक्कमामि त्ति, तत्तो य का निवत्ति ?, 4. पडिक्कमामि नाम पडिवज्जामि। 5. स्वस्थानाद् यत्परस्थानं, तत्रैव क्रमणं विशेषावश्यकभाष्य, 3572 अपुणक्करणता अब्भुट्ठमि अहारिहं पायच्छित्तं आवश्यकचूर्णि, भा. 2, पृ. 38 प्रमादस्य वशाद् गतः । भूयः, प्रतिक्रमणमुच्यते ।। क्षायोपशमिकाद्वापि भावादौदयिकं गतः । तत्रापि हि स एवार्थः, प्रतिकूलगमात् स्मृतः ॥ पति पति पवत्तणं वा, सुभेषु जोगेसु मोक्खफलदेस । निस्सल्लस्य जतिस्या जं, तेणं तं पडिक्कमणं ॥ आवश्यकचूर्णि, भा. 2, पृ. 52 6. पडिक्कमणं पुण... पवयणमादिकादिसु आवस्सगाइक्कमे वा... 'मिच्छामि दुक्कडं' करेति, एवं तस्स सुद्धी । दशवैकालिक अगस्त्यचूर्णि, पृ. 13 7. मूलुत्तरावराहक्खलणाए क्खलितो पच्चागतसंवेगे विसुज्झमाणभावो पमातकरणं संभरंतो अप्पणो णिंदण गरहणं करेति । अनुयोगद्वारचूर्णि, पृ. 18 8. मिथ्यादुष्कृताभिधानादभिव्यक्त प्रतिक्रियं प्रतिक्रमणम्। सर्वार्थसिद्धि, 9/22, पृ. 336 9. अतीत दोष निवर्त्तनं प्रतिक्रमणम्। तत्वार्थ राजवार्तिक, 6/23, पृ. 530
SR No.006248
Book TitleShadavashyak Ki Upadeyta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages472
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy