SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ V 214...प्रायश्चित्त विधि का शास्त्रीय पर्यवेक्षण शीतं शेषेषु गुरुरिष्यते।।88।। अचिरस्थापनाभोगे निःस्नेहः शोधनं परम्। चिरस्थापनभोगे तु कालातिक्रम उच्यते।।8।। सूक्ष्मप्राभृतिकाभोगे यतिकर्म विशोधनम्। बादरप्राभृते भुक्ते चतुःपादो विशोधनः।।90।। पृथिव्या रूषिते भुक्ते निर्मदं प्राहुरादिमाः। हस्ते पादे पङ्कलिप्ते कालातिक्रम इष्यते।।91।। अप्तेजोवायुसंमिश्रभुक्ते सजलमादिशेत्। एभिराम्रक्षिते चैव भुक्ते श्रेष्ठौघघातनः।।92।। परनामाहृते भुक्ते स्वीयग्रामाहृते तथा। क्रमादाद्ये च सजलं द्वितीये लघु कीर्तितम्।।93।। प्रत्येकवनवाट्यम्बुतेजः स्वप्राशकेषु च। भुक्तेषु मुक्त आख्यातः प्रमादे पापशोधनः।।4।। पश्चात्कार्ये च कामनं शोधनं परमं मतम्। सच्चित्तैः पिहिते चापि संश्रिते वापि चाशने।।95।। भुक्ते गुरुश्चाल्पतरे दायके लघुरिष्यते। दायकेन्थे च कामघ्र परे स्याच्छुद्धये गुरुः।।6।। कालान्यथो वाऽतीते च कृते निर्मद इष्यते। तस्यैव परिभोगे च चतुःपादो विशुद्धये।।97।। शय्यातरीयपिण्डस्य खादने धर्ममादिशेत्। तथा वर्षति पर्जन्ये आनीतेऽन्नेऽम्लमादिशेत्।।98।। रूक्षपारिष्ठापने च स्निग्धत्यागे तथैव च। क्रमाच्छोध्नमाख्यातं पूर्वाह्न धर्म एव च।।9।। अन्नादिलिप्तपात्रस्य स्थापने शीतमिष्यते। अकाले च विडुत्सर्गे विट्पात्रे कृमिसंभवे।।100।। सविट्कृमित्वे वन्तौ च प्रत्येकं कार्य उत्तमः। उपधौ पतिते प्राप्ते विस्मृतः प्रतिलेखने।।101।। परैर्निवेदिते वापि जघन्ये विरसं विदुः। मध्यमे पितृकालश्च शान्तमुत्कृष्ट एव च।।102।। सर्वोपधौ च पतिते लब्धे मन्त्रजपः स्मृतः। अश्वेन्दुवेद 412 संख्यातस्ततः शुद्धिः प्रजायते।।103।। जघन्ये चोपधौ किंचिद्विस्मृतः प्रतिलेखने। कामघ्नं शोधनं प्रोक्तं धर्मे धौते च हारिते।।104।। मध्यमे चोपधौ धौते हारिते शीतमादिशेत्। उत्कृष्टे हारिते धौते शोषणे धर्म एव च।।105।। सर्वोपधौ हारिते च गुरोरग्रे निषेदिते। उच्छृङ्खले च शुद्धौ स्यात्पुण्यं मुनिभिरादृतम्।।106।। उपधिस्तु जघन्यः स्याद्गुच्छकः पात्रकेसरी। पात्रस्य स्थापनं चैव मुखवस्त्रं चतुर्थकम्।।107।। मध्यमश्चोपधिः प्रोक्तः पटलाः पात्रबन्धनम्। रजोहृतिश्चोलपट्टो रजस्त्राणं च मात्रकम्।। 108।। उत्कृष्टश्चोपधिः पात्रं द्वौ कल्पौ सत्रसंभवौ। एक ऊर्णामयश्चैवमुपधेः कल्पनां विदुः।। 109।। सर्वोपधौ च वर्षासु धौते ग्राह्यं विशुद्धये। अदत्ते गुरुणा भुक्ते दत्तेऽन्येभ्यः
SR No.006247
Book TitlePrayaschitt Vidhi Ka Shastriya Sarvekshan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages340
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy