SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ उपधान तपवहन विधि का सर्वाङ्गीण अध्ययन ...409 20. वही, पृ.-17 21. अट्ठण्हपि एआणं गोअमा जे केइ अणुवहाणेणं सुपसत्थं नाणमहीअंति अज्झावयंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति तेणं महापावकम्मा महती सुपसत्थनाणस्सासायणं पकुव्वंति। महानिशीथ, अ.3 22. आचारप्रदीप, पृ.-19 से भयवं सुदुक्करं पंचमंगल महासुयक्खंधस्स विणओवहाणं पण्णत्तं, महई अ एसा निअंतणा, कहं बालेहिं' किज्जइ ? गोयमा! जेणं केई न इच्छेज्जा एअं निअंतणं अविणयोवहाणेणं चेव पंचमंगलाइसुअनाणमऽहिज्झेइ वा अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं पावइ से णं न भविज्जा। पिअधम्मे जाव गुरूं से णं आसाईज्ज, अईआणागयवट्टमाणे तित्थयरे आसाइज्जा, सुअनाणं आसाइज्जा, जाव अणंतसंसार- सागरमाहिंडमाणस्स जाव सुचिरं निअंतणा। महानिशीथ, अ.-3, पृ.-55 24. राईभोयणं च दुविहं-तिविहेण-चउविहेण वा जहासत्तीए पच्चक्खाविज्जइ। गोयमा! पणयालाए नमुक्कारसहिआणं चउत्थं, चोबीसाए पोरसीहिं बारसहिं पुरिमड्ढेहिं दसहिं अवड्ढेहिं, तिहिं निव्विइएहिं, चउहिं एगट्टाण गेहिं, दोहिं आयंबिलेहिं, एगेणं सुद्धत्थायंबिलेहिं तओ अ जाव इअं तवोवहाणगं वीसमंतो करिज्जा ताव इअं अणुगणेऊण जाहे जाणिज्जा जहाणं इत्तिअमित्तेणं तवोवहाणेणं पंचमंगलस्स जोगी भूओ ताहे आउत्तो पढिज्जा न अण्णहत्ति। महानिशीथ अ.-3, पृ.-55 25. वही, अ.-3, पृ.-55 . 26. से भयवं पभूअं कालाइक्कम एअं जइ करिज्जइ अवंतराले पंचत्तमवगच्छे तओ नमुक्कारविरहिए कह मुत्तिपहं साहिज्जा? गोअमा! जं समयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभिज्जा ते समयमेव तदहीअसुत्तोभयं दट्ठव्वं जओ णं सो तं पंचनमुक्कारं सुत्तत्थोभयं न अविहीए गिण्हे किंतु तहा गिण्हे जहा भवंतरेसु पि ण विप्पणस्सए अज्झवसायत्ताए आरागहो भविज्जा। वही, अ.-3, पृ.-56 27. से भयवं ! जेण उणं अन्नेसिमहीयमाणाणं सुआवरणखओवसमेण कन्नहाडित्तणेणं पंचमंगलमहीअं भविज्जा, से वि उ कि तवोवहाणं करिज्जा ? गोअमा ! करिज्जा ! से भयवं ! केण अट्ठणं ? गोअमा ! सुलभबोहिलाभ निमित्तेणं। एवं चेआई अकुव्वमाणे नाणकुसीले णेइ वही, अ.-3, पृ.-56 इति ।
SR No.006240
Book TitleJain Gruhastha Ke Vrataropan Sambandhi Vidhi Vidhano ka Prasangik Anushilan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages540
LanguageHindi
ClassificationBook_Devnagari, C000, & C999
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy