SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ योजयति तान्यपतिष्ठति, यो वा जीवनहेतोरात्मनः पूजनार्थं किञ्चिदिहलोकसुखम् इहलोकस्य मनोज्ञं प्रयुनक्ति प्रकरोत्यर्थिविषयेषु प्रदक्षिणः, उभयेषां तादृशं करणं श्रामण्यस्य विपरीतम् (5-6)।। व्यपगतकुशलस्तु संछिन्नस्रोताः शोको वा प्रेम्णा द्वेषेण च विप्रमुक्तः प्रियाप्रियसहोऽकिञ्चनश्चात्मार्थं न जह्याद् धर्मजीवो (7)।। वारत्रकाध्ययनम्। 28 छिन्नस्रोतसो निरुद्धास्रवान् भृशं कुरुत सर्वान् कामान् सर्वशः। कामा मनुष्याणां रोगा भवन्ति, कामा दुर्गतिवर्धनाः (1)।। नासेवेत मुनिर्मृद्धिमेकान्तमनुपश्यन्। अकामाः पुनः कामान् कामयमाना दुर्गतिं यान्ति (2)।। ये कामेषु लुभ्यन्ति तेषां त्रिविधं जगत् तुच्छमिव भवति कामेष्वध्युपपन्ना बहवो जीवाः क्लिश्यन्ति (3)।। (4) (5) (6) (7) (8) (9) (10) (11) (12) (13) (14) (15) (16) (17) (18) (19) (20) (21)।। अञ्जनस्य कज्जलस्य क्षयं वल्मीकस्य च सञ्चयं मधुनश्चाहारं चिरकालीनं दृष्ट्वा पुरुषस्य संयम उद्यमो वरः श्रेयान् भवेन्, न तु कामः (22)।। उच्चावचं गोत्रमधिकृत्य विकल्पं भावनयाऽनुप्रेक्षादिना विभावयेत्, न हैमं दन्तकाष्ठं खादेत् खादितुं कामयेत चक्रवर्त्यपि (23)।। हे सुविहितपुरुष, अल्पकालकमन्तरं क्षणस्तोकमुहर्तमात्रं प्राप्य तस्य विभावयतोऽपि विपुलः फलागमः, किं पुनस्तस्य यः सिद्धि प्रति पराक्रामेत् ?।। आर्द्रकीयमध्ययनम्। 29 स्रवन्ति सर्वतः स्रोतांसि, किं न स्रोतोनिवारणम्? कथं स्रोतः पिधीयत इति पृष्टो मुनिराख्यायात् (1)।। जाग्रतोऽप्रमत्तस्य मुनेरिन्द्रियाणि पञ्च सुप्तानि, सुप्तस्य मुनेस्तु पञ्च जाग्रति। पञ्चभिः सुप्तै रज आदीयते पञ्चभिर्जाग्रभी रजः स्थापयेत् (2)।। शब्दं श्रोत्रं, रूपं चक्षुर्गन्धं घ्राणं, रसं जिह्वा, स्पर्श त्वगुपादाय मनोज्ञं वा पापकं वा मनोज्ञे न रज्येत्, पापके न प्रदुष्येत् मनोज्ञे अरज्यति मुनौ, इतरस्मिन्नमनोज्ञे न दष्टे, अविरोधिषदासीनेषु वस्तुष्वसुप्तो भवेज्जागृयात्, एवं स्रोतः पिधीयते (3-12)।। (13) (14) (15)....विधेयं गज....(16) (17) (18) (19)।। वर्धमानाध्ययनम्। 30 यथासत्यमिदं सर्वम्। इह यत् क्रियते कर्म तत् परतः परलोकेऽवबुध्यते, मूलसिक्तेषु वृक्षेषु तेषां शाखासु फलं दृश्यते (1)।। (2) (3)।। हिंसन् 452 इसिभासियाई सुत्ताई
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy