SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उत्तराधरस्मिन्नध्वनि राजरथमारूढ इव अडणीए त्ति मार्गे युद्धमारभते, न तु युद्धभूमौ, सोऽब्राह्मणो यद् यद्धिंसनकर्म प्रकरोति तत् सर्वं सर्वथा हतबुद्धेरिव निरर्थकमिति भावः (2-3)।। यथार्थनामा ब्राह्मणो न धन्वी न रथी न शस्त्रपाणिः स्यान्न मृषा ब्रयान्न चौर्यं कर्यान्न मैथुनं गच्छन्न परिग्रहं गृह्णीयात्, स्यात् तु नियुक्तानामाज्ञापितानां दशानामपि धर्माङ्गानां ध्यानाध्ययनपरायणः 4-5)।। गुप्तैः सर्वेन्द्रियैः सत्यप्रेक्षी स्याच्छीलप्रेक्षी च सप्तस्वपि शीलाङ्गेषु नियुक्तेषु (6)।। षड्जीवनिकायहितः सर्वसत्त्वदयापरः स ब्राह्मण इति वक्तव्यो यस्याऽऽत्मा विशुद्ध्यति (7)।। दिव्यं स कृषि कृषेन्नार्पयेन्न तां मुञ्चेत्।-आत्मा क्षेत्रं तपो बीजं संयमो युगलाङ्गले ध्यानं च फालो निशितः संयमश्च दृढं बीजमिति पादः संदिग्धपाठः पौनरुक्त्याच्छन्दसोऽशुद्धत्वाच्च (8)।। कूटेसु वञ्चकेषु पुरुषेष्वकूटत्वं सरलत्वमङ्गीकरोति, अस्मिंस्तु पादे कृष्युपमा न दृश्यते, विनयो नियमनमिव स्थितः, तितिक्षा च हलेषा, दया-गुप्ती च प्रग्रहौ (9)।। सम्यक्त्वं गोच्छणवो त्ति अज्ञातार्थः। समितिस्तु शमिला, धृति-योकत्र-सुसम्बद्धास्ते ये सर्वज्ञवचने रताः (10)।। पञ्चैवेन्द्रियाणि तु क्षान्तानि दान्तानि निर्जितानि च यानि ब्राह्मणेष तानि गोरूपाणि गंम्भीरं कृषि कृषन्ति (11)।। तपस्तस्य निर्व्याजस्य ब्राह्मणस्यावन्ध्यं बीजं, अहिंसा परमं निधनं गोत्रं व्यवसायस्तस्य धनं, सङ्ग्रहः संयमो युक्तौ बलिवर्दी (12)।। धृतिर्बलं वसुधैका, श्रद्धा च निश्चला मेथिधुरोऽवष्टम्भः, भावना तु तस्य वृतिः, ईर्या सुसंवृतं द्वारम् (13)।। कषायास्तस्य मर्दनं, कीर्तिवादश्च तत्क्षमा, निर्जरा तु ईषां लुनामि, एवं दुःखानां निष्कृतिर्भविष्यतीति तदभिप्रायः (14)।। एतां कृषि कृष्ट्वा सर्वसत्त्वदयावहां ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि विशुद्ध्यति (15)।। मातङ्गीयमध्ययनम्। 27 साधु साधोः साधु वा सुचरितमव्याहताबाधिता श्रमणसम्पच्छ्रमणैः सह संवासः। न चिरं लौकिकजनेन संवसेन्मुनिः, संवासेन हि स्नेहो वर्धते। अनित्यचारिणो भिक्षोः कर्मणो हेतोरात्मार्थो दुःखायते दुःखमापद्यते (1)।। स्नेहबन्धनं प्रजहाय ध्यानाध्ययनपरायणो भवति। निहितेन वशीकृतेन सदापि चेतसा निर्वाणाय मतिं संदध्यात् (2)।। यो भिक्षुः परेण सख्यमागतस्तस्य कर्णसुखं वचनं ब्रूयात् सोऽनुप्रियभाषकश्चाटुकारः खलु मुग्ध आत्मार्थे हीयते नियमात् (3)।। यो लक्षण-स्वप्न-प्रहेलिकाः कुतूहलादाख्याति, तस्य नरो जनो दानानि प्रयोजयेत्, तत् तादृशं करणं श्रामण्यान्महदन्तरं भवेत् विपरीतं भवेदित्यर्थः (4)।। चेल त्ति चेटको दासो, यश्चेटकोपनयनेषु आवाहविवाहेषु वधूवरेषु च पार्थिवानां युद्धेषु चात्मानं ऋषिभाषित संस्कृत टीका 451
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy