SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३७० पाश्वंकीतिविरचिता तव भृत्यो ऽहम् । तदनु शुश्रूषां कुर्वन् स्थितः। अश्वमार्गेणागते परिजने राजा विभूत्या पुरं प्रविष्टः। तदनु हलियोग्यम् उक्तं राज्ञा। रे पञ्चशतनामान् गृहाण । तेनोक्तम् । मातरं पृष्ट्वा गृह्यते। तदनु पृष्टया मात्रा गदितम् । हे पुत्र, त्वमहं चोभौ। एवं गृहीतेषु ग्रामेषु चिन्तां कः करिष्यति। यदि राजा तुष्टस्तहि सुभूमिक्षेत्रमेकं गृहाण। एवं करोमीति राजसमीपं गत्वा याचिते क्षेत्रे राज्ञोक्तम्। हे अकृतपुण्य, ग्रामान् गृहाण । तेनोक्तम् परिचिन्ताकारकाभावात् न गृह्यन्ते । सति द्रव्ये सर्व भविष्यति । गृहाण । न। सर्वैर्भणितम् । पुण्यहीनस्य संतुष्टो राजा कि करोति । तथा चोक्तम् । न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य च भवितव्यता नास्ति ॥ इति । तथापि राज्ञा करुणया तस्या अगुरुचन्दनं दत्तम् । तेन चिन्तितम् । अहो, यो राजा सूक्षेत्र दातुमसमर्थः स किं पञ्चशतग्रामान दास्यति इति । तेन तद्वनं सवं छेदयित्वा संशोष्य प्रज्वालितम् । कियत्सु दिनेषु राज्ञा तद्वनं किं कृतमिति पृष्टः । तेनोक्तम् । छेदयित्वा दग्धमिति । पुनरुक्तं राज्ञा । तत्र किचिदवतं विद्यते नो वा। तेनाभाणि । अर्धदग्धानि काष्ठानि सन्तीति। राज्ञोक्तम् । एकमानय । आनीतम् । इदानीं त्वापणे विक्रीणीथाः। तथा कृते बहु द्रव्यं दृष्ट्वा कृतः पश्चात्ताप इति । न तथा को ऽपि । मा भैषीः। कथय । विकर्मपुरे वणिक्पुत्रावावाम् । आवयोः पिता बौद्धभक्तः। आवां बौद्धनिकटे पठावः । एकस्मिन् दिने अकालवृष्टिर्जाता। गुरोः संस्तरस्योपरि उदकस्रवणे जाते तच्छोषणार्थ समीपस्थपर्वतस्योपरि गतौ। शोषणसमये द्वाभ्यां सृगालाभ्यां पर्वतमुत्सार्यान्यत्र द्वादशयोजने नीत्वा स्थापितः सः। गतयोस्तयोरावां तदुपकरणानि गृहीत्वा बौद्धवेषेण भ्रमन्तावत्रागतौ इति तपोनुष्ठानकारणं भणितम् । अहो वैचित्र्यं रक्ताम्बरवचसः कथम् । अल्पसत्त्वाभ्यां कि पर्वतमुत्सार्य द्वादशयोजनेषु निक्षिप्यते। किं भवत्पुराणे प्रसिद्धमिदं न भवति । यदि भवति, कथय । कथ्यते। ___ रामायणे सीताहरणे जाते शुद्धौ च सत्यां लङ्कागमनोपायः क इति सचिन्तो रामः। मर्कटैर्भणितः । मा चिन्तां कुरु । सर्वमस्माभिः क्रियत इति । पर्वतानुत्सार्यानीय तैः सेतुर्बद्ध इति । उक्तं च। एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूपहाः सोऽयं सर्वजगत्पराभवकरो लडूश्वरो रावणः। सेतं बद्धमिमं शृणोमि कपिभिः पश्यामि लड्रा वृतां जीवद्भिस्तु न दृश्यते किमथवा किं वा न वा श्रूयते ॥ इति सत्यं विद्यते नो वा । न विद्यते इति केन भण्यते । यद्येवं तहि वानराणां भूधरोद्धरणमुचितं न शृगालयोरिति कथं श्लाघ्यम् । इति बहुधा जित्वोद्यानं गतौ । पवनवेगेन पृष्टो मनोवेगः। कथं रामलक्ष्मीधरयोर्लङ्कागमनमिति । स आह । हे मित्र, अस्मिन् भरते उपिण्यवसर्पिण्यौ समे प्रवर्तेते । तयोः प्रत्येकं षटकालाः प्रवर्तन्ते । तत्रेयमवसर्पिणी । अस्यां षट्कालाः सन्ति । ते च के। सुषमः, सुषमसुषमः सुषमदुष्षमः, दुष्षमसुषमः, दुःष्षमः, अतिदुष्षमश्चेति । तत्र चतुर्थकाले त्रिषष्टिशलाकापुरुषाः स्युः। ते च के । चतुर्विशतितीर्थकराः । किनामानः । वृषभः, अजितः, संभवः,
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy